________________
अष्टसहस्त्रीतात्पर्यविवरणम् वच्च । ननु च सादृश्ये सामान्ये स एवायं गौरिति प्रत्ययः कथं शबलं दृष्ट्वा धवलं पश्यतो घटेत इति चेत्, एकत्वोपचाराद् इति ब्रूमः ।
[एकत्वं द्विधा मुख्यमुपचरितं चेति विभज्य स्पष्टीकरणं कुर्वन्ति जैनाचार्याः]
द्विविधं ह्येकत्वं मुख्यमुपचरितं चेति । मुख्यमात्मादिद्रव्ये, सादृश्ये तूपचरितमिति । मुख्ये तु तत्रैकत्वे तेन समानोऽयमिति प्रत्ययः कथमुपपद्येत ? तयोरेकसामान्ययोगादिति चेत्, न सामान्यवन्तावेतावितिप्रत्ययप्रसङ्गात् । अभेदोपचारे
- अष्टसहस्त्रीतात्पर्यविवरणम्
॥ एकानेकत्वयोः मुख्यगौणभाववादः ॥ कथं शबलं दृष्ट्वेत्यादि शबलेन समानो धवल इति प्रत्यये सामान्यपदार्थस्य तद्भिन्नत्वे सति तदवत्तिधर्मस्वरूपत्वेन भेदगर्भत्वात भेदप्रत्ययस्य चाभेदज्ञानविरोधित्वादिति भावः । एकत्वोपचारादिति, उपचरितमेकत्वं तज्जातीयाभेदरूपमाश्रित्येत्यर्थः । तद्व्यक्तित्वावच्छिन्नभेदवत्ताबुद्धिर्हि तद्व्यक्तित्वावच्छिन्नभेदाभाववत्ताबुद्धि विरुणद्धि न तु तज्जात्यवच्छिन्नभेदाभाववत्ताबुद्धिमित्येवं न विरोध इत्यर्थः । न चैवं यां काञ्चिज्जातिमादायअतिप्रसङ्गो, विशेष्यवाचकपदवाच्यतावच्छेदकजात्यवच्छिन्नभेदाभावाश्रयणेनानतिप्रसङ्गात् । यद्वैकत्वस्य शबलधवलवृत्तिसमानपरिणामगताभेदस्योपचारं धर्मिण्यध्यारोपमाश्रित्येत्यर्थः । न च एवमत्रापि सादृश्यान्तरमादाय अतिप्रसङ्गः, आरोपे सति इत्यादिन्यायेन सादृश्यान्तरेणाभेदाध्यारोपायोगादिति मन्तव्यम् । मुख्यमात्मादिद्रव्य इति मुख्यं स्कन्धपरिणामकृतमेकत्वमात्मादिषु द्रव्येष्वित्यर्थः । सादृश्ये तूपचरितम् इति प्रथमपक्षे सादृश्य इत्यस्य सादृश्यनिमित्तमित्यर्थः द्वितीयपक्षे सादृश्यवृत्तीत्यर्थः । कथमुपपद्यत इति मुख्यैकत्वस्य परानपेक्षत्वात् स एवायं गौरित्यत्र तदाश्रयणे शबलेन समानो धवल इति प्रत्ययो नोपपद्येतैवेत्यर्थः । तयोरेकसामान्ययोगादिति एतदनन्तरं तेन समानोऽयमिति प्रत्यय उपपद्येतैवेत्यनुषञ्जनीयम्, तयोः=शबलधवलयोर्गोत्वरूपैकसामान्यसम्बन्धेन धवले शबलभिन्नत्वशबलवृत्तिगोत्वसामान्यरूपवत्त्वग्रहे उक्तविशिष्टबुद्धेर्नानुपपत्तिरित्यर्थः । इत्थं तटस्थेनाक्षेपसमाधाने कृते बाधकप्रसङ्गमाह-इति चेदित्यादिना । सामान्यवन्तौ इति मुख्यैकत्वद्वये द्वित्वत्वेनाभिव्यञ्जकापेक्षाधीसत्त्वे समूहालम्बनस्यैव सम्भृतसामग्रीकत्वादित्यर्थः । न चैवं घटवद्भूतलमित्यत्रापि संयुक्ते घटभूतले इत्यस्यापत्तिरिति वाच्यम्, तत्रापि घटवत्त्वसादृश्यकृतैकत्वानाश्रयणे तदापत्तेरिष्टत्वात्, तदाश्रयणे तु धर्मिगतसङ्ख्या