________________
प्रथमो भाग: [ परि० १ - का० ३]
७५
तु सामान्यतद्वतोः सामान्यमिति प्रत्ययः स्यात्, न तेन समानोऽयमिति । यष्टिसहचरितः पुरुषो यष्टिरिति यथा, यष्टिपुरुषयोरभेदोपचारात् । मृन्मये सत्यगवयसदृशे गोसादृश्यस्य सामान्यस्य भावाद् गोत्वजातिप्रसङ्ग इति चेत्, न सत्यगवयव्यवहारहेतोः सादृश्यस्य तत्राभावात्, तद्भावे तस्य सत्यत्वप्रसङ्गात् । भावगवादिभिः स्थापनागवादेः सादृश्यमात्रं तु गवादिमात्रव्यवहारकारणं तदेकजातित्वनिबन्धनमनुरुध्यते एव सत्त्वादिसादृश्यवत् । ततो न मीमांस
अष्टसहस्त्रीतात्पर्यविवरणम्
पुरस्कारेणैव तदन्वयविवक्षाधीनबोधोपपत्तेरिति ध्येयम् । ननु उपचरितैकत्वाश्रयणेऽपि स एवायं गौरिति धीकाले तेन समानोऽयमिति कथं न स्यात् ? तत्राह - अभेदोपचारे त्विति । सामान्यमिति सम्प्रत्ययः स्यादिति सामान्यान्तर्निगिरणं कृत्वा तदेकत्वप्रत्ययः स्यादित्यर्थः । न तेन समानोऽयमिति तत्समानत्वबुद्धेस्तदेकत्वबुद्धिजनन एवोपक्षीणत्वादिति भावः । सत्यगवयेत्यादि तथा च भावस्थापनादिगोव्यवहारहेतुसादृश्यरूपाणां गोत्वानां भिन्नत्वाभ्युपगमान्न दोषः, एकत्वव्यवहारश्च तेषु गोत्वत्वेनानुगमय्यैवोपपादनीयः । अत एव मृत्त्वस्वर्णत्वादिना साङ्कर्यात् कुम्भकारस्वर्णकारदण्डवर्त्तुलादिजन्यतावच्छेदकतया घटत्वमपि नानैव एकत्वव्यवहारश्च तत्र कथञ्चित्सौसादृश्यादिनेति परेऽपि स्वीकुर्वते । तदेकजातित्वनिबन्धनमिति तेन भावगवादिनैका जातिर्यस्य स्थापनागवादेस्तत्तु अप्रयोजकमित्यर्थः । तथा च गोपदशक्यतावच्छेदकं निक्षेपचतुष्टयानुगतगोत्वमेकं तद्व्याप्यानि च भावगोत्वादीनि नानेति निष्कर्षः । इदं तु बोध्यम् एकानेकत्वेनानुभूयमाने वस्तुनि य एवांश एकत्वावच्छेदकः स एव द्रव्यं य एव चानेकत्वावच्छेदकः स एव पर्याय इति द्रव्यार्थिकनयेनोर्ध्वतासामान्यस्येव तिर्यक्सामान्यस्याप्येकत्वस्याविशेषेण ग्रहणात् केयं वाचोयुक्तिरात्मादिद्रव्ये मुख्यमेकत्वं सामान्ये तूपचरितमिति ? विपर्ययस्यापि वक्तुं शक्यत्वात्, आत्मादिद्रव्यस्याप्येकग्रहणगृहीतासङ्ख्येयप्रदेशाद्यात्मकत्वस्य सिद्धान्तसिद्धत्वात् । (शङ्का) सामान्यस्य व्यञ्जनपर्यायरूपत्वान्न मुख्यमेकत्वमिति चेत्, एवं सति सर्वत्र शब्दानुगम एव स्यान्नार्थानुगमः, तथा चानुभूयमानार्थानुगताकारानुपपत्तिः । किञ्चैवमृजुसूत्रनयेनात्मादिरपि प्रतिक्षणभङ्गुरार्थपर्यायात्मा कथं मुख्यैकतामश्नुवीत ? । नयान्तरेण तु मुख्यमेकत्वमुभयत्राविशिष्टम्, अस्खलितप्रतीतेरेव तत्र मानत्वात्, अनुगतप्रतीतिविष सामान्यं व्यावृत्तिप्रत्ययविषयश्च विशेष इति, अनुगतप्रत्ययोऽपि चोर्ध्वतासामान्यानालम्बनस्तिर्यक्सामान्यमेवालम्बते, विषयेणैव धियां विशेष इति न्यायात्, अन्यथा साकारवादापातात् (शं०) स्वरूपास्तित्वमन्यदेशस्पर्शं न सहत इति चेत् ? अन्यकालस्पर्शमपि कथं