________________
प्रथमो भाग: [ परि० १ - का० ३]
विशेषाभावादसत्त्वादेवानुपलम्भोऽस्तु, व्यक्त्यन्तराले तस्यापि सद्भावावेदकप्रमाणाभावात् प्रत्यक्षतस्तथाननुभवात् खरविषाणादिवत् । व्यक्त्यन्तरालेऽस्ति सामान्यं, युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वाद्वंशादिवदित्यनुमानात्तत्र तत्सद्भावसिद्धिरिति चेत्, न, हेतोः प्रतिवाद्यसिद्धत्वात् । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकं यथा स्थूणादिषु वंशादिरिति प्रतीयते, यतो युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिध्यत् स्वाधारान्तरालेऽस्तित्वं साधयेत्, प्रतिव्यक्ति सदृशपरिणामलक्षणस्य सामान्यस्य भेदाद्विसदृशपरिणामलक्षणविशेषवत् । यथैव काचिद् व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सदृशपरिणामदर्शनात्किञ्चित्केनचित्समानमवसीयते इति निर्बाधमेव, तेनाऽयं समानः सोऽनेन समान इति समानप्रत्ययात् । ननु पूर्वमननुभूतव्यक्त्यन्तरस्यैकव्यक्तिदर्शने समानप्रत्ययः कस्मान्न भवति ? तत्र सदृशपरिणामस्य भावादिति चेत्, तवापि विशिष्टप्रतीतिः कस्मान्न भवति ? वैसादृश्यस्य भावात् । परापेक्षत्वाद्विशिष्टप्रतीतेरिति चेत्, तत एव तत्र समानप्रत्ययोऽपि मा भूत् । न हि स परापेक्षो न भवति, परापेक्षामन्तरेण क्वचित्कदाचिदप्यभावाद् द्वित्वादिप्रत्ययवद् दूरत्वादिप्रत्ययवद्वा । द्विविधो हि वस्तुधर्मः परापेक्षः परानपेक्षश्च, वर्णादिवत् स्थौल्यादि
अष्टसहस्त्रीतात्पर्यविवरणम्
७३
प्रवर्त्तना च प्रवृत्तिजनकज्ञानविषयतावच्छेदको धर्मः स चेष्टसाधनत्वादिरिति विभाव्यतेतदा नामान्तरेण शिष्यध्यान्ध्योत्पादनादृते न कश्चिदन्यो नैयायिकमताद्विशेष इति मन्तव्यम् । परापेक्षामन्तरेण क्वचित् कदाचिदप्यभावाद् इति, अत्र तस्येति योजनीयम् । तस्य= समानप्रत्ययस्येत्यर्थः । ननु इदमयुक्तम्, घटोऽयमित्यादौ घटत्वादिसमानपरिणामप्रत्यक्षस्य परापेक्षामन्तरेणैव सर्वानुभवसिद्धत्वात् न च सामान्यप्रकारकप्रत्यक्षे परापेक्षत्वनियमोऽपि वक्तुं युक्तः, घटत्वं सामान्यमिति प्रतीतेस्तथात्वादिति चेत्, सत्यम्, सामान्यीयविशेषणतासम्बन्धेन सामान्यप्रकारकप्रत्यक्षे तथा नियमे दोषाभावात्, घटत्वं सामान्यमित्यत्र तु सामान्यस्य तादात्म्येनैव प्रकारत्वात्, वैसदृश्येऽपीत्थमेव परापेक्षत्वनियमोपपत्तेः, परापेक्षस्यापि कथञ्चित्तदनपेक्षत्वं तु न दूषणम्, किन्तु स्याद्वादसाधकत्वाद् भूषणमेव । एतेन सामान्यबोधो न परापेक्षो न वा वैसदृश्यबोधः, किन्तु तद्व्यवहार इत्ययमपि नयोऽनुगृहीतो भवतीत्यादि विभावनीयं सुधीभिः ।
१. प्रतीतेरतथात्वादिति मुद्रितः पाठः ।