________________
७ २
अष्टसहस्त्रीतात्पर्यविवरणम् स्मरणेनेदमिति वर्तमानोल्लेखिना प्रत्यक्षेण च विषयीक्रियमाणयोः परस्परं भेदात्, करोतिसामान्यादेकस्मात्तयोः कथञ्चिद् भेदाभेदप्रतीतिरिति चेत्, सिद्धं तस्य कथञ्चिदनित्यत्वम्, अनित्यस्वधर्माव्यतिरेकात् । न ह्यनित्यादभिन्नं नित्यमेव युक्तमनित्यस्वात्मवत्, सर्वथा नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधाच्च तदनित्यं सामान्यं, विशेषादेशाच्छब्दवत्, तत एवानेकं तद्वत् ।
[करोतिक्रिया एकाऽस्तीति भाट्टो वदति तस्य परिहार:] करोतीति स्वप्रत्ययाविशेषादेकं करोतिसामान्यं सदिति स्वप्रत्ययाविशेषादेकसत्तासामान्यवदिति चेत्, न सर्वथा स्वप्रत्ययाविशेषस्यासिद्धत्वात् । प्रतिकरोत्यर्थव्यक्ति करोतीतिप्रत्ययस्य विशेषात् प्रतिसद्व्यक्ति सदितिप्रत्ययवत् । तद्व्यक्तिविषयो विशेषप्रत्यय इति चेत्, तर्हि ता व्यक्तयः सामान्यात्सर्वथा यदि भिन्नाः प्रतिपाद्यन्ते तदा यौगमतप्रवेशो मीमांसकस्य । अथ कथञ्चिदभिन्नास्तदा सिद्धं सामान्यस्य विशेषप्रत्ययविषयत्वं विशेषप्रत्ययविषयेभ्यो विशेषेभ्यः कथञ्चिदभिन्नस्य सामान्यस्य विशेषप्रत्ययविषयत्वोपपत्तेविशेषस्वात्मवत् । ततोऽनेकमेव करोतिसामान्यं सत्तासामान्यवत् ।
[करोति क्रियानंशेति मन्यमाने दोषानाह] नाप्यनंशं, कथञ्चित्सांशत्वप्रतीतेः सांशेभ्यो विशेषेभ्योऽनर्थान्तरभूतस्य सांशत्वोपपत्तेस्तत्स्वात्मवत् ।
तत्सामान्यं सर्वगतमिति मन्यमाने दोषानाहुराचार्याः] तथा न सर्वगतं तत्सामान्यं, व्यक्त्यन्तरालेऽनुपलभ्यमानत्वात् । तत्रानभिव्यक्तत्वात्तस्यानुपलम्भ इति चेत्, तत एव व्यक्तिस्वात्मनोऽपि तत्रानुपलम्भोऽस्तु । तस्य तत्र सद्भावावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भ इति चेत्, सामान्यस्यापि
- अष्टसहस्त्रीतात्पर्यविवरणम्
अस्ति प्रवर्तनारूपमनुस्यूतं चतुःष्वपि । तत्रैव लिङ् विधातव्यः, किं भेदस्य विवक्षया ? ॥ न्यायव्युत्पादनार्थं वा, प्रपञ्चार्थमथापि वा ॥ विध्यादीनामुपादानं, चतुर्णामादितः कृतम् ॥ [
] इति,