________________
प्रथमो भाग: [ परि० १ - का० ३]
७१
त्वात्करोतिसामान्यं शब्दार्थ इति चेत्, तर्हि सत्तासामान्यं शब्दार्थोऽस्तु, करोतावपि तस्य सद्भावात्, महाक्रियासामान्यव्यवस्थितिरूपत्वात् । यथैव हि पचति पाकं करोति, यजते यागं करोतीति प्रतीतिस्तथा पचति पाचको भवति, यजते याजको भवति, करोतीति कारको भवतीत्यपि प्रत्ययोऽस्ति, ततः करोतीतरार्थव्यापित्वाद् भवत्यर्थस्यैव शब्दार्थत्वं युक्तमुत्पश्यामः ।
[निष्क्रियवस्तुनि अपि भवत्यर्थो विद्यतेऽतः क्रियास्वभावो नास्तीति भाट्टेनोच्यमाने जैनाचार्या निराकुर्वन्ति]
स्यान्मतं-निर्व्यापारेऽपि वस्तुनि भवत्यर्थस्य प्रतीतेर्न क्रियास्वभावत्वं, निष्क्रियेषु गुणादिषु भवनाऽभावप्रसङ्गात् इति चेत्, न करोत्यर्थेऽपि समानत्वात् । परिस्पन्दात्मकव्यापाररहितेऽपि करोत्यर्थस्य भावात्, तिष्ठति स्थानं करोतीति प्रतीते:, गुणादिषु च करोत्यर्थाभावे सर्वथा कारकत्वायोगादवस्तुत्वप्रसक्तेः । तत एव करोत्यर्थो व्यापकः, सति सर्वत्र भावात् । अन्यथा तस्याकारकत्वेनावस्तुत्वात् सत्त्वविरोधात् । भवनक्रियेत्यादिव्यवहारदर्शनाच्च सत्ता करोत्यर्थविशेषणमेव । करोत्यर्थस्यैव सर्वत्र प्राधान्याद्वाक्यार्थत्वम् इति चेत्, न तस्य नित्यस्यैकस्यानंशस्य सर्वगतस्य सर्वथा विचार्यमाणस्यासम्भवात् ।
[करोत्यर्थसामान्यं नित्यमस्ति इति भाट्टेन मन्यमाने जैनाचार्यास्तस्य निराकरणं कुर्वन्ति ]
नित्यं करोत्यर्थसामान्यं प्रत्यभिज्ञायमानत्वाच्छब्दवदिति चेत्, न हेतोर्विरुद्धत्वात्, कथञ्चिन्नित्यस्येष्टविरुद्धस्य साधनात् सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात्, तदेवेदमिति पूर्वोत्तरपर्यायव्यापिन्येकत्र प्रत्ययस्योत्पत्तेः, पौर्वापर्यरहितस्य पूर्वापरप्रत्ययविषयत्वासम्भवात् । धर्मावेव पूर्वापरभूतौ न धर्मसामान्यमिति चेत्, कथं तदेवेदमित्यभेदप्रतीतिः ? पूर्वापरस्वरूपयोरतीतवर्त्तमानयोस्तदित्यतीतपरामर्शिना
अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यादि 'यदि च' विधिनिमन्त्रणामन्त्रणाध्येषणाचतुष्टयसाधारणी प्रवर्त्तनैव शब्दभावना । विधिः = प्रेरणं भृत्यस्य निकृष्टादेः, निमन्त्रणम् = आवश्यकप्रेरणा, आमन्त्रणं = कामचारानुज्ञा, अध्येषणा=सत्कारपूर्वो व्यापारः, एतच्चतुष्टयानुगतप्रवर्त्तनात्वस्य शक्यतावच्छेदकत्वे
लाघवात्, आह च
१. विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (पा० सू० ३.३.१६१) ।