________________
] इति
प्रथमो भागः [ परि०१-का. ३]
६७ प्रतिभासिता । किं तर्हि ? कुतश्चिद् दृष्टादृष्टकारणकलापादस्पष्टज्ञानस्योत्पत्तिरर्थेष्वस्पष्टता, विषयिधर्मस्य विषयेषूपचारात्, संवेदनस्यैव ह्यस्पष्टता धर्मः स्पष्टतावत् । तस्या विषयधर्मत्वे सर्वदा तथाप्रतिभासप्रसङ्गात् कुतः प्रतिभासपरावृत्तिः स्यात् ? न चास्पष्टं संवेदनं निर्विषयमेव, संवादकत्वात्, स्पष्टसंवेदनवत् । क्वचिद्विसंवाददर्शनात् सर्वत्र विसंवादे, स्पष्टसंवेदनेऽपि तत्प्रसङ्गात् । ततो नैतत्साधु
बुद्धिरेवातदाकारा तत उत्पद्यते यदा ।
तदास्पष्टप्रतिभासव्यवहारो जगन्मतः ॥ [
चन्द्रद्वयादिप्रतिभासे तद्व्यवहारप्रसक्तेः । न च मीमांसकानां सामान्य विशेषेभ्यो भिन्नमेव वा अभिन्नमेव वा, तस्य कथञ्चित्ततो भिन्नाभिन्नात्मनः प्रतीतेः । प्रमाणसिद्धे च सामान्यविशेषात्मनि जात्यन्तरे वस्तुनि तद्ग्राहिणो ज्ञानस्य सामान्यविशेषात्मकत्वोपपत्तेर्न काचिद् बुद्धिरविशेषाकारा सर्वथास्ति, नाप्यसामान्याकारा सर्वदोभयाकारायास्तस्याः प्रतीतेः । न चार्थाकारा बुद्धिः तस्या निराकारत्वात् तत्र प्रतिभासमानस्याकारस्यार्थधर्मत्वात् । न च निराकारत्वे संवेदनस्य प्रतिकर्मव्यवस्था ततो विरुध्यते, प्रतिनियतसामग्रीवशात् प्रतिनियतार्थव्यवच्छेदकतया तस्योत्पत्तेः प्रतिकर्मव्यवस्थानसिद्धेः साकारज्ञानवादिनामपि तथाभ्युपगमस्यावश्यम्भावित्वात् । अन्यथा सकलसमानाकारव्यवस्थापकत्वानापत्तेः संवेदनस्य तदसिद्धेः । ततोऽसामान्याकारा बुद्धिः सामान्यावभासिनी कुतश्चिदस्पष्टा कस्मिंश्चिद्वस्तुन्यविशेषाकारा च विशेषावभासिनीति दूरे सामान्यस्य प्रतिभासोऽस्पष्टः स्याद्विशेषस्य च कस्यचित्, सकलविशेषरहितस्य सामान्यस्य प्रतिभाससम्भवात् । न चोर्ध्वतासामान्ये विशेषे च प्रतिनियतदेशत्वादौ प्रतिभासमाने स्थाणुपुरुषविशेषयोः सन्देहानुपपत्तिः, तयोरप्रतिभासनात् । तत्प्रतिभासनसामग्रयभावादनुस्मरणे सति सन्देहघटनात्, तद्वत्पचति यजतीत्यादिक्रियाविशेषाप्रतिभासने करोतीति
अष्टसहस्त्रीतात्पर्यविवरणम्
दित्यादिना । कुतश्चिद् दृष्टेत्यादि दृष्टं कारणं दूरत्वादि अदृष्टमस्पष्टक्षयोपशमः । न चैवं व्यभिचारः, दूरत्वादिदोषस्थलेऽप्यस्पष्टक्षयोपशमस्यैवाभ्युपगमात्, तत्त्वावच्छिन्ने च तत्तद्रव्यक्षेत्रकालभावानामेकशक्तिमत्त्वेन हेतुत्वे दोषाभावादिति दिक् । संवादकत्वादिति