________________
६ ६
अष्टसहस्त्रीतात्पर्यविवरणम्
न स्थाणुपुरुषविशेषौ, तत्र सन्देहात् । तद्विशेषपरिहारेण प्रतिभासनमेव सामान्यस्य, ततो व्यतिरेकावभासनम्, एतावन्मात्रलक्षणत्वात्तद्व्यतिरेकस्य । यदप्युक्तम् —
ताभ्यां तद्व्यतिरेकश्चेत् किन्न दूरेऽवभासनम् । दूरेऽवभासमानस्य सन्निधानेऽतिभासनम् ॥ [
]
इत्येतदप्ययुक्तं विशेषेऽपि समानत्वात् । सोऽपि हि यदि सामान्याद् व्यतिरिक्तस्तदा दूरे वस्तुनः स्वरूपे सामान्ये प्रतिभासमाने किन्न प्रतिभासते ? न हीन्द्रधनुषि नीले रूपे प्रतिचकासति पीतादिरूपं दूरान्न प्रतिचकास्ति । अथ निकटदेशसामग्रीविशेषप्रतिभासस्य जनिका न दूरदेशवर्त्तिनां प्रतिपत्तॄणामिति न विशेषप्रतिभासनं, तर्हि सामान्यप्रतिभासस्य जनिका दूरदेशसामग्री काचिन्निकटदेशवर्त्तिनां नास्ति, ततो न निकटे तत्प्रतिभासनमिति समः समाधिः । अस्ति च निकटे सामान्यस्य प्रतिभासनं स्पष्टं विशेषप्रतिभासनवत्, यादृशं तु दूरे तस्यास्पष्टं प्रतिभासनं तादृशं न निकटे विशेषप्रतिभासनवदेव विशेषो हि यथा दूरादस्पष्टः प्रतिभाति न तथा सन्निधाने, स्वसामग्र्यभावात्, अत एव च न सामान्यस्य प्रतिभासने विशेषेष्वप्रतिभासमानेष्वस्पष्टप्रतिभासव्यवहारः, प्रतिभासमानरूपे एव सामान्ये विशेषे वा अस्पष्टव्यवहारदर्शनात् । न ह्यप्रतिभासितान्यप्रतिभासिता वा कस्यचिदस्पष्ट
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रत्यक्षवृत्तिस्पष्टताख्यविषयिताभावाद्वा समर्थनीयः । ताभ्यामिति ताभ्यां =स्थाणुपुरुषाभ्यां विशेषाभ्यां तस्य = ऊर्ध्वतासामान्यस्य, व्यतिरेको = भेदश्चेत्, किं न दूरे =व्यक्तिभानप्रतिबन्धकदूरत्ववति देशेऽवभासनं ? स्यादेव विशेषात् सामान्यस्य भेदे एकभासकसामग्रयभावेऽपरतदभावस्य नियन्तुमशक्यत्वादिति भावः । इष्टापत् =दूरेऽवभासमानस्य=अस्पष्टाकारस्य सामान्यस्य सन्निधानेऽतिशयेन भासनं स्यात् । यद्दूरेऽ स्पष्टमनुभूयते तत्समीपेऽत्यस्पष्टं भायात्, अस्पष्टे विशेषस्यात्यस्पष्टताया एव सम्भवादिति भावः । निरवच्छिन्नाम्रत्वादिप्रकारताशाल्याम्रादिप्रत्यक्षे निकटदेशवृत्तित्वादेर्हेतुत्वं दूरदेशवृत्तित्वादेर्वा प्रतिबन्धकत्वं कल्प्यते, अस्तु वा सामान्यविशेषसाधारण्येनास्पष्टताख्यविषयताविशेषसम्बन्धेन साक्षात्कारत्वावच्छिन्ने दूरत्वस्य स्पष्टाख्यविषयताविशेषसम्बन्धेन तदवच्छिन्ने च सन्निधानस्य हेतुत्वम्, तत्तद्देशवृत्तित्वविशिष्टविषयस्य ताद्रूप्येणैव वा तत्त्वमिति नोक्तदोषस्पर्श इत्यभिप्रायवान् समाधत्ते - एतदप्ययुक्तं विशेषेऽपि समानत्वा