________________
શ્લોકાંતર कुत्राऽऽनंदघनोऽस्ति दर्शयतु नः प्रश्नेऽत्र जाते शुभे शिष्यं सद्गुरुरुक्तवान् विहगतां चांचल्यवान् संत्यज । हट्टे नायमवाप्स्यतेऽर्थविरतोऽलक्ष्यो दशादर्शनः तं प्राप्तः किल मौनमेव भजति प्रागट्यवानात्मनः ।।
आनंद कोउ हम दिखलावो कहाँ ढूंढत तू मूरख पंखी? आनंद हाट न बेकावो
ऐसी दशा आनंद सम प्रकटत ता सुख अलख लेखावो जोई पावे सोई कछु न कहावत सुजस गावे ताको वधावो
ચિંતન
સાધક ચબરખી જેવો હોય. લખાય, ને કામ પતે એટલે ખોવાઈ જાય.
-४१
-४२