________________
૫૮
ભાષ્યત્રયમ્
अष्टा-ऽष्टा नवा-ऽष्ट चाष्टा-विंशतिः षोडशश्च विंशतिर्विश्रामाः । क्रमशो मङ्गलेा-शक्र-स्तवादिषु सप्त-नवतिः ॥२९॥ वर्णा अष्ट-षष्टिर्नव पदानि नवकारेऽष्ट संपदस्तत्र । सप्त संपदः पद-तुल्याः सप्त-दशा-ऽक्षराऽष्टमी द्वि-पदा ॥३०॥
("नवा-ऽक्षराऽष्टमी द्वि-पदा" षष्ठी इत्यन्ये) प्रणिपातेऽक्षराण्यष्टा-विंशतिस्तथा चेर्यायाम् । नव-नवत्यधिकाऽक्षर-शतं द्वा-त्रिशत्पदानि संपदोऽष्टौ ॥३१॥ द्वि-द्वयैक-चतुरेक-पञ्चैकादश-षडीर्या-संपदादि-पदानि । इच्छा० इरि० गम० पाणा० जे मे० एगिदि अभि० तस्स० ॥३२॥ अभ्युपगमो निमित्तौघेतर-हेतुके संग्रहाः पञ्च ।। जीव-विराधना-प्रतिक्रमण-भेदतस्तिस्रश्शूलायाम् ॥३३॥ द्वि-त्रि-चतुष्प-चपञ्च-पञ्च-द्वि-चतुस्त्रिपदानि शक्र-स्तव-संपदादि-पदानि । नमु० आइग० पुरिसु० लोगु० अभय० धम्म० ऽप्प० जिण सव्वं० ॥३४॥ स्तोतव्य-संपदोघेतर-हेतूपयोग-तद्धेतुकाः । स-विशेषोपयोग-स्वरूप-हेतु-निज-सम-फल-द-मोक्षाः ॥३५॥ द्वे शते सप्त-नवत्यधिके वर्णा नव संपदः पदानि त्रयस्त्रिंशच्छक्रस्तवे । चैत्य-स्तवमष्ट-संपत्रि-चत्वारिंशत्पदानि वर्णा द्वे शते एकोन-त्रिशदधिकाः ॥३६॥ द्वि-षट्-सप्त-नव-त्रि-षट्-चतुः षट्-पदानि चैत्य-संपद् पदानि प्रथमानिअरिहं० वंदण- सद्धा० अन्न० सुहुम० एव० जा० ताव० ॥३७॥ अभ्युपगमो निमित्तं हेतुरेक-बहु-वचना-ऽन्ता-ऽऽकाराः । आगन्तुका-ऽऽकारा उत्सर्गा-ऽवधिः स्वरूपमष्टौ ॥३८॥ नाम-स्तवादिषु संपदः पद-समा अष्टाविंशतिः षोडश विंशतिः क्रमात् । अ-द्विरुक्त-वर्णा-षष्ट्यधिक-शत-द्वयं षोडशाधिक-शत-द्वयं,
अष्टनवत्यधिकशतम् ॥३९॥ प्रणिधाने द्वि-पञ्चाशदधिक-शतं क्रमादेषु सप्त-त्रि-चतुर्विंशतिः । त्रयस्त्रिंशदेकोनत्रिंशदष्टाविंशति चतुस्त्रिंशदेकत्रिंशद्वादशगुरु-वर्णाः ॥४०॥ पञ्च दण्डकाः शक्रस्तव-चैत्य-नाम-श्रुत-सिद्ध-स्तवा अत्र । द्वावेको द्वौ द्वौ पञ्च चाधिकारा द्वादशाः क्रमेण ॥४१॥ नमु० जेय अ० अरिहं० लोग० सव्व० पुक्ख० तम० सिद्ध० जो देवा० । उजि० चत्ता० वेयावच्चग० अधिकार-प्रथम-पदानि ॥४२॥