SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जूनागढमा खडक उपरनो रुदामनमो शिलालेख (९) प्रनाळीमिरल [ म् ] कृत [म् ] तत्कारितया च राजानुरूपकृतविधामया • तस्मि भेदे दृष्टया प्रनाड्या विस् [तृ तसेत् [ उ ] ... ... ... ... णा आ गर्मात्प्रभृत्त्यविहतसमुद् [३] [ त ?] र [ आ] जलक्ष्मी ध् [ आर] णागुणतस्सवगैरभिगम्य रक्षणार्थ पतित्वे वृतेन आ प्राणोच्यासात्पुरुष वनिवृत्तिकृत(१०) सत्यप्रतिज्ञेन अन्य [ त् ] र संग्रामेश्वभिमुखागतसदृशशत्रुपहरणवितरणत्वा विगुणरि [ पु] ... ... ... त कारुण्येन स्वयमभिगतजनपदप्रणिपति [ त् ?] आ [ य् ] [उ ?] पशरण देन दस्युव्याळमृगरोगादिभिरनुपसृष्टपूर्वनगरनिगम(११) जनपदानां स्ववीर्यार्जितानामनुरक्तस-प्रकृतीनां पूर्वीपराकरावन्त्यनूपनीवृदान तसुराष्ट्र श्व [ भ् र [ म] रु [कच्] छ [ स् ] इ [ न् ] धुस् [ औ ] व् [ई र कुकुरापरांतनिषादादीनां समग्राणां तत्प्रभावाद् [य] अ ... ... ... ... र [स्थ ] कामविषयाणा [म् ] विषयाणां पतिना सर्व्वक्षत्राविष्कृत(१२) वीरशब्दजातोत्सेकाविधेयानां यौधेयानां प्रसस्रोत्सादकेन दक्षिणापथपतेस्सात कर्णेरिपिनीाजमवजीत्यावजीत्यसंबंधाव् [ई ] दूरया अनुत्सादनात्प्राप्तयशसा माद] ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 1 ] विजयेन भ्रष्टराजप्रतिष्ठापकेन यथार्थहस्तो {१३) च्छ्याजितोर्जितधर्मानुरागेन शब्दार्थगान्धय॑न्यायाद्यानां विद्यानां महतीनां __पारणधारणविज्ञानप्रयोगावाप्तविपुलकीर्चिना तुरंगगजरथच-सिचर्मनियुधाचा ..... ... ... [ ति ] परबललाघवसौष्ठवक्रियेण अहरहानमानान(१४) वमानशीलेन स्थूललक्षेण यथावत्प्राप्तलिशुल्कभागैः कनकरजतवज्जवैदूर्यरत्नो पचयविष्यन्दमानकोशेन स्फुटलधुमधुरचित्रकान्तशब्दसमयोदारालंकृतगद्यपद्य ... ... ... न प्रमाणमानोन्मानस्वरगतिवर्णसारसत्त्वादिभिः ( १५ ) परमलक्षणव्यंजनैरुपेतकान्तमूर्तिना स्वयमधिगतमहाक्षत्रपनाम्ना नरेंद्रकान्या स्वयंवरा-कमाल्यप्राप्तदाम्न् [आ ] महाक्षत्रपेण रुद्रदामा वर्षसहस्राय गोब्राह् [म् ] अ ... ... ... ... ... ... ... ... ... ... ... ... ... ... .[त्थ ] म् धर्मकीर्तिवृद्धयर्थं च अपीडयित् [ ] आ करविष्टि "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy