SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर (१) सिद्धं [1] इदं तडाक सुदर्शनं मिर् [इ ] नगरादप् [ इ ] [ द् ] { ऊ ] रम [न?] त् [अ]... ... ... ... ... ... ... ... [त् ] इकोपलविस्तारायामोच्छ्रयनिःसन्धिबद्धदृढसर्वपाळीकत्वात्पर्खतपा (२) दप्पतिस्पर्द्धिसुश्लिष् [ ] अ [ब] [न्ध? ] म् ... ... ... .... [4] जातेनाकृत्रिमेण सेतुबन्धेनोपपन्नं सुप्पतिविहितप्पनाळीपरी [ व् ] आह (३) मीढविधानं च त्रिस्कन् [ध ?! ... ... ... ... ... ... ... .... नादिभिरनुग्रहैमहत्युपचये वर्तते [ 1 ] तदिदं राज्ञो महाक्षत्रपस्य सुगृही (४) तनाम्नः स्वामिघटनस्व पौत्र ... ... ... ... ... ... ... ... ... ... ...: पुत्रस्य राज्ञो महाक्षत्रपस्य गुरुभिरभ्यस्तनाम्नो सानो वर्षे द्विसप्ततितम् [ए] ७०-२ ( ५ ) मार्गशीर्ष बहुलपत् [इ ] ... ... ... ... ... ... ........ ... ... ... ... ... ....: सृष्टवृष्टिना पर्जन्येन एकार्णवभूतायामिव पृथिव्यां कृतायां गिरेलर्जयतः सुवर्णसिकता(६) पलाशिनीप्रभृतीना नदीनां अतिमात्रोद्भुतैवेगैः सेतुम् [ अ?} ... ... .... ... ... ... ... [य] माणानुरूपप्रतीकारमपिगिरिशिखरतरु तटाट्टालकोपतल्पद्वारशरणोच्छ्यविध्वंसिना युगनिधनसह(७) शपरमधोरवोगेन वायुना प्रमथितसलिलविक्षिप्तजर्जरीकृताव [दी ! ] ... ... ... ... { क् ] [ [इ ] साश्मवृक्षगुल्मलताप्रतानं आ नदी [ त ] ला [ द् ] इत्युद्घाटितमासीत् [1] चत्वारि हस्तशतानि वीशदुतराण्यायतेन एतावत्येव विस्तीर्णेन (८) पञ्चसप्ततिं हस्तानवगाढेन भेदेन निस्सृतसवतोयं मरुधन्वकल्पमतिभूशं दुर्द [ ] अ ... ... ... ... ... ... ... ... [स् ] य् [आ ] थे मौर्यस्य रामः चंद्रग् [3] [प्त ] [म् ] [य] [२] आष्ट्रियेण { ] ऐश्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्व ते मानराकेन तुष् [ आ सेनाधिष्ठाव "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy