SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख तेरसुं शासन १ (अ)... ओ कलिंगा वज........(ब) वढे सतसहस्रमानं तत्रा हृतं बहुतावतकं मत ( क ) तता पछा अधुना लधेमु कालिंगेसु तीवो धमवायो २ ....... सयो देवानंप्रियस बज ........ वधो व मरणं व अपवाहो व जनस त बाद वेदनमत च गुरुमत च देवानपि .... स ३ ........ बाह्मणा व समणा व अजे ........ सा मात्रि पितरि सुसुंसा गुरुसुसुंसा मितसंस्ततसहायनातिकेसु दासभ ........ ४ .........अभिरतानं व विनिखमण (ह) येसं वा य ........ हायजातिका व्यसनं प्रापुणति तत सो पि तेस उपघातो हाति ( इ ) पटीभागो चेसा सव...... ५ .........स्ति इमे निकाया अमत्र योने ........मि यत्र नास्ति मानुसानं एकतरह्मि पासंडलि न नाम प्रसादो (क) यावतको जनो तदा ६ ... सभागो व गरुमतो देवान.......न य सक छमितवे (म ) या च पि अटवियो देवानंपियस पिजिते पाति ७ ... चते तेसं देवानपियस ....सवभूतानां अछति च सयमं च समचैरं च मादव च ८ ...... लघो...नप्रियस इध सवेसु च.......योनराज परं च तेन चत्पारो राजानो तुरमायो च अंतेकिन च मगा च ९ .........इध राजविसयाझ योनकंयो....... ध्रपारिंदेसु सवत देवानंपियस धमानुसस्टिं - अनुवतरे ( स ) यतणि दृति १० .........नं धमानुसस्टि च धर्म अनुविधियरे ...... विजयो सवथा पुन विजयो पीतिरसो सा (उ) लधा सा पीती होति धमवीजयनि ११ ...... प्रियो ( क्स ) एताय अथाय अयं धंभल ...... वे विजयं मा विजेतव्यं मंना सरसके एव विजये छाति च १२ ...... किको च पारलोकिको ...... इलोकिका च पारलोकिका च "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy