SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १२४ अक्षरान्तर १ युक्तकद्रानि कमहचरचाटभटकुमारामात्यादीनन्यांश्च यथाभिसम्बद्ध्यमानकान्स २ त्यस्तुवस्संविदितं यथा मर्या मतापित्रोः पुण्याप्यायनाय वंशकटप्रति ३ रितविहारनिवासिचतुर्द्दिगभ्यागतार्य्यभिक्षुसंघस्य चीवरपिण्डपातश गुजरातना ऐतिहासिक लेख ११ ४ [ न ] स्यय[ भै ]षज्यपरिष्कारार्थं बुद्धानाञ्च भगवतां गन्धधूपपुष्पमास्य [] ५ रस्य खण्डस्फु[ टि ]तप्रतिसंस्काराय कल्पिकारपाद मूलप्रजीवनाय चै..... कपथके .... ६ सोद्रनस्सोपरिकरस्सवात भूतप्रत्यायस्सधान्य हिरण्यादेयस्सदशापराधस्सोत्पद्य[ मान वि ७ [ ज ]कीयानामहस्तप्रक्षेपणीयः पूर्व्वप्रत्तदेवब्रह्मदेयवर्जितः भूमिच्छिद्रन्याये[ नाचन्द्रा ] ... 210 ... 3442 ८ [ति ] सरित्पर्व्वतसमकालीनः अव्यवच्छिन्नभो[* ] धर्मदायतया निसृष्टः यत उचितया देवत्र ... ९ स्थित्या भुज्यमनकः न कैश्चित्परिपन्थनीयः आगामिभद्रनृपतिभिरप्यस्मद्वंशनैरन्यैव अ १० [ अ ]बर्य्याण्यास्थिरं मानुष्यं सामान्यश्च भूमिदानफलमवगच्छद्भिरयमस्मद्दायो नुमन्तव्यः .... 657 1... ति || बहुभिर्व्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य निह दारिद्र्यमयान्नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमा ल्यप्रतिमा... xपुनराददीत || पेष्टिं वर्षसहस्राणि स्वर्गे मोदेत भूमिदः आ 1404 १२ १३ १४ नरके वसेत् ॥ दूतकश्चात्र भठ्ठादित्ययशाः || लिखितं सन्धि 450 .. १५ सं २०० ४० ६ श्रावण व ७ ॥ ॥ स्व 600 "Aho Shrut Gyanam" ... १नियचि २ माता पथस्तु नाम [ ] हो ? ४ भुज्यमानकः ५ वा षष्टिं
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy