________________
••••••* संध्या-नि३५ ••••••
कारिकावली : गणनाव्यवहारे तु हेतुः संख्याऽभिधीयते ॥१०६॥ - मुक्तावली : संख्यां निरूपयितुमाह - गणनेति । गणनाव्यवहारासाधारण* कारणं संख्येत्यर्थः ॥ कारिकावली : नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते ।
द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः ॥१०७॥ * मुक्तावली : नित्येष्विति । नित्येषु परमाण्वादिषु एकत्वं नित्यम् । अनित्ये घटादावेकत्वमनित्यमित्यर्थः । द्वित्वादयो व्यासज्यवृत्तिसंख्या अपेक्षाबुद्धिजन्याः ॥
कारिकावली : अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः ।
अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः ॥१०८॥ मुक्तावली : अनेकेति । यद्यपि द्वित्वादिसमवायः प्रत्येकं घटादावपि वर्तते तथापि एको द्वाविति प्रत्ययाभावात् एको न द्वाविति प्रत्ययसद्भावाच्च द्वित्वादीनां पर्याप्तिलक्षणः कश्चन सम्बन्धोऽनेकाश्रयोऽभ्युपगम्यते । * अपेक्षाबुद्धिनाशादिति । प्रथममपेक्षाबुद्धिः, ततो द्वित्वोत्पत्तिः, ततो
विशेषणज्ञानं द्वित्वत्वनिर्विकल्पात्मकं, ततो द्वित्वत्वविशिष्टप्रत्यक्षमपेक्षा* बुद्धिनाशश्च, ततो द्वित्वनाश इति । * मुतादी : (५) संध्या-१३५९५ : संध्यात्व dिभा २४ ते संध्या. तेनु सक्ष *छ; गणनाव्यवहारासाधारणहेतुत्वम् । एत्री १२वामा असापा२९॥ ७॥२९॥ संध्या छे.* છેજો અસાધારણ પદનું ઉપાદાન ન કરીએ તો આકાશ વગેરે સાધારણ કારણોમાં પર અતિવ્યાપ્તિ થાય. તેથી તે અતિવ્યાપ્તિ દૂર કરવા અસાધારણ પદનું ઉપાદાન કર્યું છે. આ જ એકત્વ, દ્વિતથી માંડીને પરાર્ધત્વ સુધીના ધર્મો એક, બે વગેરે સંખ્યામાં રહે છે. આ છે ત્યાં પરમાણુ વગેરે નિત્ય દ્રવ્યોમાં રહેલું એકત્વ નિત્ય છે અને ઘટાદિ અનિત્ય દ્રવ્યોમાં *****न्यायसिद्धान्तभुताली लाग-२ . (२४७).