SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ | २४ । શ્રી આવશ્યક સૂત્ર બીજો આવશ્યક ચતુર્વિશતિસ્તવ दोगस सूत्र : लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहते कित्तइस्सं, चउवीसं पि केवली ॥१॥ उसभमजियं च वंदे, संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीयल-सिज्जंस-वासुपुज्जं च । विमलमणतं च जिणं, धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं णमिजिणं च । वंदामि रिट्ठणेमि, पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहुयरयमला पहीणजरमरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहि लाभ, समाहि-वरमुत्तमं किंतु ॥६॥ चंदेसु णिम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥ शार्थ :-लोगस्स-संप मोडमा, उज्जोयगरे - 6धोत ना२। (शान३पी प्राश नार) धम्मतित्थयरे -धर्म३५तीर्थनी स्थापना २नारा, जिणे-राग-द्वषनाविता, नेिश्वर, अरिहते - भ३पी शत्रुने एना।-अरिहंत, कित्तइस्सं - नाम नहीतन-स्तुति रीश, चउवीसंपि-योवीस तीर्थरोनी (अन्य ), केवली-अक्सानीमोनी, उसभं-*षम हेव स्वाभी, (हिनाथन), च - अने, अजियं-मतिनाथ स्वामीन, वंदे-वहन छु,संभवं-संभवनाथ स्वामीने, अभिनंदणं अभिनंहन स्वामीने, सुमई - सुमतिनाथ स्वामीने , पउमप्पहं - ५भप्रभु स्वाभीने, सुपासं - सुपार्श्वनाथ स्वामीने, जिणं च -निने, चंदप्पहं- यंद्रप्रभु स्वाभीने, सुविहि-सुविधिनाथ स्वामी, च-अथवा पुप्फदंतं-पुष्पहत (बी? नाम), सीयल-शीतलनाथ स्वामीन, सिज्जंस - श्रेयांसनाथ स्वामीने, वासुपुज्जं-वासुपूज्य स्वामीन, विमलं-विमरनाथ स्वामीन, अणंतं-अनंतनाथ स्वामीन, धम्म - धर्मनाथ स्वामीने, संति - शांतिनाथ स्वामीने, वंदामि - वहन छु, कुंथु - कुंथुनाथ
SR No.008785
Book TitleAgam 28 Mool 01 Avashyak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorRupabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages326
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy