SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ૪૫૬ પ્રસ્થકના દૃષ્ટાંત દ્વારા નયનિરૂપણ ઃ२ से किं तं पत्थगदिट्ठतेणं ? શ્રી અનુયોગદ્વાર સૂત્ર पत्थगदिट्टंतेणं से जहाणामए केइ पुरिसे परसुं गहाय अडविहुत्ते गच्छेज्जा, तं च केइ पासित्ता वएज्जा- कत्थ भवं गच्छसि ? अविसुद्धो णेगमो भइपत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वइज्जा- किं भवं छिंदसि ? विसुद्धतराओ गमो भणइ - पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वएज्जाकिं भवं तच्छेसि ? विसुद्धतराओ णेगमो भणइ - पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वएज्जा - किं भवं उक्किरसि ? विसुद्धतराओ गमो भणइ- पत्थयं उक्किरामि । तं च केइ लिहमाणं पासेत्ता वएज्जा- किं भवं लिहसि ? विसुद्धतराओ गमो भणइ - पत्थयं लिहामि । एवं विसुद्धतरागस्स गमस्स णामाउडितओ पत्थओ | I एवमेव ववहारस्स वि । संगहस्स चितो मिओ मिज्जसमारूढो पत्थओ | उज्जुसुयस्स पत्थयो वि पत्थओ मिज्जं पि से पत्थओ | तिण्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ, जस्स वा वसेणं पत्थओ णिप्फज्जइ । से तं पत्थयदिट्ठतेणं । AGEार्थं :-पत्थगदिट्टंतेणं प्रस्थस्ना (धान्य भाषवानुं पासी ठेवु पात्र विशेष) दृष्टांतथी, परसुं = डुहाडी, अडविहुत्ते = अटवी वनतरई, तच्छेमाणं = साडडाने छोसता, उक्किरमाणं = उत्डीएर्श, झोतरता, लिहमाणं = सजता, खंडित डरता, णामाउडितओ = संस्थित नाम, प्राप्त, पत्थओ प्रस्थ तैयार न थाय त्यां सुधी, चितोमिओ = उर्ध्वभुजी स्थित प्रस्थ, मिज्ज समारूढो = धान्य प्रस्थ मां पूरित होय, मिज्जं पि = भेय वस्तु पए, तिन्हं सद्दणयाणं त्रा शब्दनयना भते, पत्थयाहिगारजाणओ = प्रस्थडना अर्थाधिडारना ज्ञाता खने तेमां उपयोगवान, जस्स = ठेनाथी, भे साडाथी, णिप्फज्जइ = निष्पन्न थयो, तैयार थयो. भावार्थ :- प्रश्न - प्रस्थऽनुं दृष्टांत शुं छे ? ઉત્તર– કોઈ પુરુષ કુહાડી લઈ વન તરફ જતો હોય, તેને વનમાં જતાં જોઈને કોઈ મનુષ્ય પૂછ્યું તમે ક્યાં જાઓ છો ? ત્યારે તે પુરુષે અવિશુદ્ધ નૈગમનયના મતાનુસાર કહ્યું–પ્રસ્થક લેવા જાઉં છું. તે પુરુષને વૃક્ષ છેદતા જોઈને પુનઃ કોઈ મનુષ્યે પૂછ્યું– તમે શું કાપો છો ? ત્યારે વિશુદ્ધતર નૈગમનયાનુસાર તેણે જવાબ આપ્યો– પ્રસ્થક કાપું છું. તદન્તર લાકડાને છોલતો જોઈને કોઈ મનુષ્યે પૂછ્યું– તમે શું છોલો = =
SR No.008782
Book TitleAgam 32 Chulika 02 Anuyogdwar Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorSubodhikabai Mahasati, Artibai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages642
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_anuyogdwar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy