SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 'કરણ ૨૦/ક્ષેત્ર પ્રમાણ - અત્રશુલ સ્વરૂપ | २८९ ક્ષેત્રપ્રમાણ કહે છે. ક્ષેત્ર પ્રદેશ દ્વારા જણાય તો તે પ્રદેશનિષ્પન્ન કહેવાય અને તે ક્ષેત્ર અંગુલ વગેરે વિભાગ દ્વારા જણાય તો તે વિભાગનિષ્પન્ન કહેવાય છે. વિભાગનિષ્પન્નનું પ્રથમ એકમ અંગુલ છે. अंगुल स्व३५ :| ४ से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते, तं जहा- आयंगुले, उस्सेहगुले, पमाणंगुले । भावार्थ :- अंशुखना त्रए प्रा२ छ, ते मा प्रमाणे - (१) आत्मांशु (२) उत्सेवांगुन (3) પ્રમાણાંગુલ. | ५ से किं तं आयंगुले ? आयंगुले- जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं, णवमुहाई पुरिसे पमाणजुत्ते भवइ, दोणिए पुरिसे माणजुत्ते भवइ, अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवइ । माणुम्माण पमाणे जुत्ता, लक्खण वंजण गुणेहि उववेया । उत्तमकुलप्पसूया, उत्तमपुरिसा मुणेयव्वा ॥९६॥ होंति पुण अहियपुरिसा, अट्ठसयं अंगुलाण उव्विद्धा । छण्णउइ अहमपुरिसा, चउरुत्तर मज्झिमिल्ला उ ॥९७॥ हीणा वा अहिया वा, जे खलु सर-सत्त सारपरिहीणा । ते उत्तमपुरिसाणं, अवसा पेसत्तणमुर्वेति ॥९८॥ शार्थ:-अहियपुरिसा = अघि पुरुष-उत्तमपुरुष, अट्ठसयं = मेसो 6, उव्विद्धा = 6या, छण्णउइ = छन्नु अंगुल, चउरुत्तर = असो यार अंगुस, सर = २१२, सर्व ४-6पाय घा२ गंभीर स्व२- ध्वनि, सत्त = सत्व-हीनता रडित मानसि स्थितिथी, सार = शुभ पुसलोना 6५यय(भे॥ थवा३५) शारीरशस्तिथी, परिहीणा = डीन-२डित डोयते, उत्तमपुरिसाणं = उत्तमपुरुषोना, अवसा = अस्वतंत्र अथवा अशम भनेक्शथयेला पेसत्तणं = प्रेष्य-सएशने. उर्वति = प्राप्त थाय छे. भावार्थ :- प्रश्न-मात्मांशुल ओने उपाय छ ? ઉત્તર- જે કાળમાં, જે મનુષ્ય હોય તે કાળમાં, તે મનુષ્યના અંગુલને આત્માગુલ કહેવાય છે. પોતાના બાર અંગુલ પ્રમાણ મુખ હોય છે અને તેવા નવમુખ પ્રમાણ (એકસો આઠ અંગુલની) ઊંચાઈ–
SR No.008782
Book TitleAgam 32 Chulika 02 Anuyogdwar Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorSubodhikabai Mahasati, Artibai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages642
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_anuyogdwar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy