SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ | १८२ શ્રી અનુયોગદ્વાર સૂત્ર अंति य, ई ति य, उति य, अंता उ णपुंसगस्स बोद्धव्वा । एएसिं तिण्हं पि य, वोच्छामि णिदंसणे एत्तो ॥२०॥ शार्थ :-एएसिं = मा, तिण्हं पि = योनो (भोप) ५५, अंतम्मि = मंतिम अक्षरनी, परुवणं = ५३५९॥ द्वारा, वोच्छ = उपाय छ, डीश. तत्थ = तेभांपरिसस्स = ५२५नामना. ५२वायी शहनाअंता = संतभा आ.ई.ऊ. ओ = मा,,, ओ, होति = डोय छ, चत्तारि = यार, ते चेव = ते ४, इत्थियाए = स्त्रीनाममां, हवंति = डोय छ, ओकार परिहीणा = मोब२ने छोडीने. अंति य = अं, ई ति य = 8, उंति य = 6, अंता = अंतमा डोयते, णपुंसगस्स = नपुंस नाम , बोद्धव्वा = 4, एतेसिं = मा, तिण्हं = त्रयोना, वोच्छामि = 51श, णिदसणे = GE२९, ए तो = मा पछी. भावार्थ :- त्रिनामन। प्रारान्तरे । १२ . (१) स्त्रीनाम, (२) पुरुषनाम अने (3) नपुंस નામ. આ ત્રણે પ્રકારના નામનો બોધ અંતિમ અક્ષર ઉપરથી થાય છે. ૧૮ પુરુષ નામના અંતે આ, ઈ, ઊ, ઓ, આ ચારમાંથી કોઈ એક વર્ણ હોય છે તથા સ્ત્રી નામોના अंतभा 'मो' छोडीने शेषा , वडोय छे.॥१९॥ ठे शहोना तमां, , Gayleोय ते नपुंसलिंगवावा . (संस्कृत-प्राकृत भाषामi) હવે તેના ઉદાહરણ કહે છે. મારવા | २६ आकारंतो राया, ईकारंतो गिरी य सिहरी य । ऊकारंतो विण्हू, दुमो ओअंताओ पुरिसाणं ॥२१॥ आकारता माला, ईकारंता सिरी य लच्छी य । ऊकारंता जंबू, वहू य अंता उ इत्थीणं ॥२२॥ अंकारंत धण्णं, इंकारंतं णपुंसकं अच्छि । उंकारंतं पीलुं महुं च अंता णपुंसाणं ॥२३॥ से तं तिणामे । शार्थ:-अकारंतं = २५२न्त(नपुंसनामनुं प्राकृत ५६३५ 65२५), धण्णं = धान्य, इकारतं = रात, णपुंसकं = नपुंसनामनु, अच्छि = अक्षि, उकारतं = 61२न्त, पीलुं = पीलु, महुं = भधु, अंता = मा संतवावगेरे मंतवा), णपुंसाणं = नपुंसना (GE13२९॥ छ.) भावार्थ :- मारान्त पुरुषनामनु-या(un), रान्तनु-गिरि, सिडरी (शिप), २रान्त -
SR No.008782
Book TitleAgam 32 Chulika 02 Anuyogdwar Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorSubodhikabai Mahasati, Artibai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages642
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_anuyogdwar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy