SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २०४ ધ્વનિઓ ભાવશ્રુતનું કારણ હોવાથી તે દ્રવ્યશ્રુત કહેવાય છે. [3-४] संज्ञी -संज्ञीश्रुत ४ से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं तं जहा- कालिओवएसेणं, हेऊवएसेणं, दिट्ठिवाओवएसेणं । : से किं तं कालिओवएसेणं ? कालिओवएसेणं - जस्स णं अत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं सण्णीति लब्भइ । जस्स णं णत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं असण्णीति लब्भइ । से त्तं कालिओवएसेणं । શ્રી નંદી સૂત્ર से किं तं हेऊवएसेणं ? हेऊवएसेणं-जस्स णं अत्थि अभिसंधारणपुव्विया करणसत्ती, से णं सण्णीत्ति लब्भइ । जस्स णं णत्थि अभिसंधारणपुव्विया करणसत्ती, से णं असण्णीत्ति लब्भइ । से त्तं हेऊवएसेणं । = से किं तं दिट्ठिवाओवएसेणं ? दिट्ठिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भइ । असण्णि सुअस्स खओवसमेणं असण्णी लब्भइ । से त्तं दिट्ठिवाओवएसेणं । से त्तं सण्णिसुयं, से त्तं असण्णिसुयं । AGEार्थ :- कालिओवरसेणं = असि उपदेशथी, हेऊवएसेणं हिताहितनी विवेऽबुद्धिनी विया२ए॥ाथी, दिट्टिवाओवएसेणं = सम्यग् } भिथ्या दृष्टिनी वियाराथी, जस्स णं अत्थि = ४ने, नथी, ईहा = डा, अवोहो = अवाय, मग्गणा = मार्गशा, अन्वय धर्मान्वेषणा ३५, गवेसणा गवेषणा - व्यतिरे, धर्मान्वेषण, पर्यासोयन, चिंता चिंतन, प्रेम थशे खेवी पर्यासोयन, वीमंसा विमर्श, आ वस्तु आवी रीते संघटित थाय छे खेवो विचार ४२वो, से णं सण्णीति लब्भइ = ४ प्राणीने उडत प्रहारनी विचारधारा उत्पन्न थाय तेने संज्ञी दुहेवाय छे, असण्णीति लब्भइ = तेने खसंज्ञी टुडेवाय छे, से त्तं कालिओवएसेणं संज्ञी लवनुं श्रुत संज्ञीश्रुत हेवाय खने खसंज्ञी लवनुं श्रुत असंज्ञी टुडेवाय या असिडी उपदेशथी संज्ञी तेभ४ संज्ञीश्रुत छे, अभिसंधारण पुव्विया = अव्यक्त अथवा व्यस्त विज्ञान द्वारा खालोयना पूर्व, करणसत्ती = डिया डरवानी शक्ति प्रवृत्ति होय, से णं = तेने, सण्णीत्ति संज्ञी, खओवसमेणं क्षयोपशमथी, दिट्टिवाओवएसेणं = भे દૃષ્ટિવાદ, ઉપદેશથી સંશી કહેવાય. = भावार्थ :- प्रश्न - संज्ञीश्रुतना डेटा प्रहार छे ? = = = उत्तर- संज्ञीश्रुतना त्रए। प्रकार छे, भेभ डे - (१) असिडोपहेशथी (२) हेतु उपदेशथी (3) दृष्टिवाहोपदेशथी.
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy