SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ કેવળજ્ઞાન USUGO છઠ્ઠું પ્રકરણ કેવળજ્ઞાન ८७ Cosososos लवस्थ देवज्ञा : " १ से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं तं जहा- भवत्थ केवलणाणं च सिद्धकेवलणाणं च । से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं तं जहा- सजोगि भवत्थकेवलणाणं च अजोगिभवत्थ केवलणाणं च । से किं तं सजोगिभवत्थ केवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा- पढमसमय सजोगिभवत्थ केवलणाणं च, अपढमसमय सजोगिभवत्थ केवलणाणं च । अहवा चरमसमय सजोगिभवत्थ केवलणाणं च, अचरमसमय सजोगिभवत्थ केवलणाणं च । से त्तं सजोगिभवत्थ केवलणाणं । = से किं तं अजोगिभवत्थ केवलणाणं ? अजोगिभवत्थ केवलणाणं दुविहं पण्णत्तं, तं जहा- पढमसमय अजोगिभवत्थ केवलणाणं च, अपढमसमय अजोगिभवत्थ केवलणाणं च । अहवा चरमसमय अजोगिभवत्थकेवलणाणं, अचरमसमय-अजोगिभवत्थ केवलणाणं च । से त्तं भवत्थ केवलणाणं । = शGEार्थं :- भवत्थकेवलणाणं भवस्थ ठेवणज्ञान सिद्धकेवलणाणं = सिद्ध डेवणज्ञान, सजोगिभवत्थ केवलणाणं च = सभेगी भवस्थ देवणज्ञान भने, अजोगीभवत्थ केवलणाणं अभेगी लवस्थ ठेवणज्ञान, पढमसमय = प्रथम सभयवर्ती, भेने उत्पन्न थया प्रथम समय थयो होय, अपढमसमय = अप्रथम समयवर्ती अर्थात् भेने उत्पन्न थया खेड्थी अधि समय थयो होय, चरमसमय = थ२भ समयवर्ती अर्थात् भेने सयोगी अवस्थामा खेड समय शेष रहेस होय ते, अचरमसमय = अय२म समयवर्ती अर्थात् सभेगी अवस्थामा भेने अने समय शेष होय ते. भावार्थ :- प्रश्न - देवणज्ञानना डेटा प्रकार छे ? उत्तर- डेवणज्ञानना जे प्रकार छे, भेभ - (१) भवस्थडेवणज्ञान (२) सिद्धदेवणज्ञान.
SR No.008781
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPrankunvarbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages380
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy