________________
अध्य.-५, ६.-१:विषu
૧૯૩.
छायानुवाद : आभोग्य निःशेषम्, अतिचारं यथाक्रमम् ।
गमनागमने चेव, भक्तपाने च संयतः ॥ शार्थ :- संजए = साधु गमणागमणे = गमनागमननी याम भत्तपाणे = भाडा२-पा वडोवामांबाबाणिसेस = संपूर्ण अइयार = मतियारोने जहक्कम = अनुमथी आभोइत्ताण = विया२ ४ीने , या ४३. ભાવાર્થ:- આલોચના પ્રતિક્રમણ કરતાં પહેલાં મુનિ ગમનાગમન અને આહાર પાણીની ગવેષણાના અતિચારોને ક્રમપૂર્વક યાદ કરી લે.
उज्जुपण्णो अणुव्विग्गो, अव्वक्खित्तेण चेयसा ।
आलोए गुरूसगासे, जं जहा गहियं भवे ॥ छायानुवाद : ऋजुप्रज्ञः अनुद्विग्नः, अव्याक्षिप्तेन चेतसा ।
आलोचयेद् गुरुसकासे, यद्यथागृहीतं भवेत् ॥ शार्थ:- उज्जुपण्णो = स२८ बुद्धिवाणो, * प्राश अणुव्विग्गो = 6 सित मुनि, शांत स्वभावी जं पार्थ जहा - प्रभारी गहिअं = अहए। अभिवे = डोयतनवा प्रारथी अव्वक्खित्तेण चेयसा = अव्याक्षिप्त (विक्षिप्त) वित्तथी, मेथित्ते गुरूसगासे = शुरु सभी आलोए = आलोयना ४३, हे.
ભાવાર્થ:- આ રીતે કાયોત્સર્ગ કરી, અતિચારોને યાદ કર્યા પછી ઋજુ પ્રાજ્ઞ(સરલ બુદ્ધિવાળા) શાંત સ્વભાવી મુનિ એકાગ્ર ચિત્તથી ગુરુની સમીપે આલોચના કરે અર્થાત્ જે રીતે આહાર–પાણી પ્રાપ્ત કર્યા હોય તે રીતે ગુરુને કહે.
ण सम्ममालोइयं होज्जा, पुट्वि पच्छा व जं कडं । ९१
पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं ॥ छायानुवाद : न सम्यगालोचितं भवेत्, पूर्वपश्चाद्वा यत्कृतम् ।
पुनः प्रतिक्रामेत तस्य, व्युत्सृष्टश्चिन्तयेदिदम् ॥ AGEार्थ :- पुट्वि = पूर्व, पडेयां पच्छा = पश्चात्, पछी कडं = ४३८॥ जं मतियारोनी सम्म = सभ्यः प्रारथी आलोइयं = सालोयना ण हज्जा = न होय तो तस्स = तेनं पणो = श. पीवार पडिक्कमे = प्रतिभए। २ वोसट्ठो अयोत्सशन इमं ॥ प्रभारी चिंतए चिंतन ३.