SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ | १२ | શ્રી પન્નવણા સૂત્ર: ભાગ-૧ વિધાતા નામ દક્ષિણના ઈન્દ્ર | ઉત્તરના ઇન્દ્ર | વર્ણ a | शिक्ष ८ गंधर्व ગીતરતિ ગીતયશ શ્યામ | તુંબરૂવૃક્ષ ૯ અણપર્ણિક સન્નિહિત સામાનિક ૧૦ પણ પર્ણિક ધાતા | ૧૧ ઋષિવાદિત ઋષિપાલ ૧૨ ભૂતવાદિત ઈશ્વર મહેશ્વરી ૧૩ કંદિત સુવત્સ વિશાળ ૧૪ મહાજંદિત હાસ હૃાસરતિ ૧૫ કુષ્માંડ શ્વેત મહાશ્વેત ૧૬ પતંગદેવ | પતંગ | પતંગપતિ | नो: (१) व्यंत२ वीना प्रत्ये छन्द्रने सामानि वो-४,०००, मात्मरक्ष वो-१७,000, अयमहिषीमो-४, परिष:-3, सेना-७, सेनाविपति-७७.(२)व्यंतर हवामांयस्त्रिंशसने बाजार દેવો હોતા નથી. (૩) વ્યંતર દેવોના અસંખ્યાત લાખ નગરાવાસો અસંખ્ય દ્વીપોથી નીચે આવેલા છે. જ્યોતિષી દેવોનાં સ્થાન :५२ कहि णं भंते ! जोइसियाणं देवाणं पज्जत्ताअपज्जत्ताणं ठाणा पण्णता ? कहिणं भंते ! जोइसिया देवा परिवसंति? गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्ताणउए जोयणसए उ8 उप्पइत्ता दसुत्तरे जोयणसयबाहल्ले तिरियमसंखेज्जेजोइसविसये, एत्थणं जोइसियाणं देवाणं तिरियमसंखेज्जा जोइसियविमाणावाससयसहस्सा भवंतीतिमक्खायं। तेणं विमाणा अद्धकविट्ठगसंठाणसंठिया सव्वफलियामया अब्भुग्गयमूसिय-पहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउद्धयविजय वेजयंतीपडाग-छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहमाणसिहरा जालंतररयण-पंजरुम्मिलियव्व मणि कणगथूभियागा वियसियसयपत्तपुंडरीया तिलयरयणद्धचंदचित्ता णाणामणिमयदामालंकिया अंतो बाहिं च सण्हा तवणिज्जरुइलवालुया-पत्थडा सुहफासा सस्सिरीया सुरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । एत्थणं जोइसियाणं देवाणं पज्जत्ताअपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखिज्जइभागे । तत्थ णं बहवे जोइसिया देवा परिवसंति, तं जहा- बहस्सई चंदा सूरा सुक्का सणिच्छरा राहू धुमकेऊ बुहा अंगारगा तत्ततवणिज्जकणगवण्णा, जे य गहा जोइसम्मि चारं चरंतिकेतू य गइरइया अट्ठावीसइविहा यणक्खत्तदेवयगणा, णाणासंठाणसंठियाओ
SR No.008772
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorSudhabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages538
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy