SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ પ્રતિપત્તિ-૩ : લવણ સમુદ્રાધિકાર भावार्थ :- प्रश्न - हे भगवन् ! सवा समुद्रनुं संस्थान देवु छे ? उत्तर - हे गौतम! सवएा समुद्रनुं संस्थान गोतीर्थ, नाव, छीप संपुट, अश्व संघ, वसली गृहाझर तथा गोण-वसयार छे. ६५. लवणं भंते ! समुद्दे केवइयं चक्कवालविक्खंभेणं ? केवइयं परिक्खेवेणं ? केवइयं उव्वेहेणं ? केवइयं उस्सेहणं ? केवइयं सव्वग्गेणं पण्णत्ते ? ૫૦૧ गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साइं चक्कवालविक्खभेणं, पण्णरस जोयणसयसहस्साइं एकासीइं च सहस्साइं सयं च एगुणयालं किंचिविसेसूणं परिक्खेवेणं, एगंजोयणसहस्सं उव्वेहेणं, सोलसजोयणसहस्साइं उस्सेहेणं सत्तरसजोयणसहस्साइं सव्वग्गेणं पण्णत्ते । ભાવાર્થ:- પ્રશ્ન- હે ભગવન્ ! લવણ સમુદ્રનો ચક્રવાલ વિધ્યુંભ એટલે ગોળાકાર પહોળાઈ કેટલી છે? તેની પરિધિ કેટલી છે ? તેની ઊંડાઈ કેટલી છે ? તેની ઊંચાઈ કેટલી છે ? તેનું સમગ્ર પ્રમાણ કેટલું છે ? ઉત્તર– હે ગૌતમ ! લવણ સમુદ્રનો ચક્રવાલ વિધ્વંભ એટલે ગોળાકાર પહોળાઈ બે લાખ યોજન છે. તેની પરિધિ ૧૫,૮૧,૧૩૯ (પંદર લાખ, એક્યાસી હજાર, એકસો ઓગણચાલીસ) યોજનથી કંઈક ન્યૂન छे. तेनी अंडाई १,००० योवन छे, तेनी या १५,००० (सोण उभ२) यो४न छे. तेनुं समग्र प्रमाए। નીચેથી ઉપર સુધી સત્તર હજાર યોજન છે. ६६ जइणं भंते ! लवणसमुद्दे दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णरस जोयणसयसहस्साइं एकासीइं च सहस्साइं सयं एगुणयालं किंचिविसेसूणं परिक्खेवेणं एगं जोयणसहसं उव्वेहेणं सोलस जोयणसहस्साइं उस्सेहेणं सत्तरस जोयणसहस्साइं सव्वगेणं पण्णत्ते, कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं णो ओवीलेइ ? णो उप्पीलेइ ? णो चेव एक्कोदगं करे ? गोयमा ! जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणु-कोह- माण - माया लोभा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया, तेसिं णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं णो ओवीलेइ णो उप्पीलेइ, णो चेव णं एगोदगं करेइ । गंगा-सिंधु-रत्ता-रत्तवईसु सलिलासु देवयाओ महिड्डीयाओ जावपलिओवट्ठिया परिवसंति, तेसिं णं पणिहाय लवणसमुद्दे जावणो चेव णं एगोदगं करेइ । चुल्लहिमवंतसिहरेसु वासहरपव्वएसु देवा महिड्डिया जाव पलिओवमठिईया परिवसति, तेसि णं पणिहाय लवणसमुद्दे जाव णो चेव ण एगोदगं करेइ । हेमवय-हेरण्णवएसु वासेसु मणुया पगइभद्दगा जाव विणीया, तेसि णं पणिहाए । रोहिया रोहितसा सुवण्णकूल-रुप्पकूलासु सलिलासु देवयाओ महिड्डियाओ जाव पलिओवमठिया परिवसंति तासिं पणिहाए। सद्दावइ-वियडावइसु वट्टवेयड्डपव्वएसु
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy