SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ | प्रतिपत्ति-3: मनुष्याविर | 3०५ | ઉપદ્રવો વગેરે હોય છે? ઉત્તર- હે આયુષ્યમાન શ્રમણ ! તે દ્વીપમાં ડિબ, ડમર આદિ હોતા નથી. તે मनुष्यो नि, ऽभ२, AS, वायुद्ध, मा२, ३२ मने विशेषा रायन। 6५द्रपोथी २डित डोय छे. |५८ अत्थिणं भंते ! एगोरुयदीवेदीवे महाजुद्धा इवा महासंगामाइ वा महासत्थपडणा इवा महापुरिसपडणा इ वा महारुधिरपडणा इवा णागवाणा इवा खेणवाणा इवा तामसवाणा इवा?णो इणढे समढेववगयवेराणुबंधाणतेमणुया पण्णत्ता समणाउसो ! भावार्थ:-प्रश्न- भगवन् ! और दीपमांशु महायुद्ध, महासंग्राम, महाशस्त्रोनो निपात, મહાપુરુષ–ચક્રવર્તી, બલદેવ, વાસુદેવ આદિનો વધ, મહારુધિરપતન-યુદ્ધ સમયનો રક્તપાત, નાગબાણ, આકાશબાણ, તામસ બાણ (અંધારૂ કરી દેનારા) વગેરે હોય છે? ઉત્તર- હે આયુષ્યમાન શ્રમણ ! તે દ્વીપમાં મહાયુદ્ધ વગેરે થતા નથી, ત્યાંના મનુષ્ય વૈરાનુબંધથી રહિત હોય છે. ५९ अत्थि णं भंते ! एगोरुय दीवे दीवे दुब्भूइया इ वा कुलरोगा इ वा गामरोगा इ वाणगररोगा इवा मंडलरोगा इ वा सिरोवेयणा इ वा अच्छिवेयणाइ वा कण्णवेयणा इवा णक्कवेयणा इवा दतवेयणाइवाणखवेयणा इवा कासा इवा सासाइवा जरा इवा दाहाइवा कच्छूइवा खसरा इवा कुट्ठाइवा कुडाइवा दगोयरा इवा अरिसा इवा अजीरगा इवा भगंदला इ वा इदग्गहा इवा खदग्गहा इ वा कुमारग्गहा इवा णागग्गहा इवा जक्खग्गहा इवा भूयग्गहाइवा उव्वेगग्गहाइवा धणुग्गहा इवा ए गाहिया इ वा वेयाहियया इ वा तेयाहिया इवा चाउत्थगहिया इवा हिययसूला इवा मत्थगसूला इवा पाससूला इ वा कुच्छिसूला इ वा जोणिसूला इवा गाममारी इवा जावसण्णिवेसमारी इवा पाणक्खय जाववसणभूयमणारियाइवा?णोइणटेसमटे। ववगयरोगायंका णतेमणुयगणा पण्णत्ता समणाउसो ! भावार्थ :- प्रश्न- हे भगवन् ! और वीपमा शुहुर्घटना, वारसागत रोग, गमव्यापी रोग, નગરવ્યાપી રોગ, મંડલ-અનેક ગામમાં ફેલાયેલા રોગ, શિરવેદના, આંખવેદના, કાનવેદના, નાકવેદના, हतिवेहन, नमन, मांसी, श्वास, ४१२-ताव, हार, ४क्षी, घाघर, डोट, हु।-ऽभुरवात, ४ोह२, मर्श-४२स, मछ, मगंहर, छन्द्रग्रह-द्रविद्वा२।३सावातरोग, हाड, भारड, नागाह, યક્ષગ્રહ, ભૂતગ્રહ, ઉદ્વેગગ્રહ, ધનુર્રહ, એકાંતર તાવ, બે દિવસે આવતો તાવ, ત્રણ દિવસના અંતરે આવતો તાવ, ચાર દિવસના અંતરે આવતો તાવ, હૃદયશૂળ, મસ્તકશૂળ, પાર્શ્વશુળ(પાંસળીયોનું દદ) કુક્ષિશૂળ, યોનિશૂળ, ગામમારી યાવતુ સન્નિવેશ મારી, પ્રાણીઓનો નાશ યાવતું દુઃખરૂપ ઉપદ્રવો હોય છે? ઉત્તર- હે આયુષ્યમાન શ્રમણ ! તે દ્વીપમાં દુર્ઘટના આદિ થતા નથી. તે મનુષ્યો રોગ અને આતંકોથી રહિત હોય છે. ६० अत्थिणंभंते ! एगोरुयदीवेदीवेअइवासा इवामंदवासा इवासुवुट्ठी इवामंदवुट्ठी इवा उद्दवाहा इ वा पवाहा इ वा दगुब्भेया इ वा दगुप्पीला इवा गामवाहा इ जाव सण्णिवेसवाहाइवापणक्खय जाववसणभूयमणारियाइवा?णोइणटेसमटे। ववगयदगोवद्दवा णतेमणुयगणापण्णत्तासमणाउसो!
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy