SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ | प्रतिपत्ति-3: मनुष्याविर | २८१ પ્રસંગે પહેરવા યોગ્ય કલ્યાણક વસ્ત્રો, ભ્રમરની જેમ નીલવર્ણના વસ્ત્રો, કાજલની જેમ શ્યામ વર્ણના વસ્ત્રો, રંગબેરંગી, લાલ, પીળા, સફેદ રંગના વસ્ત્રો, મૃગની મુલાયમ રૂંવાટીના વસ્ત્રો, સોના-રૂપાના तारोथी निर्मित वस्त्रो, अ५२-५श्चिम देशना वस्त्रो, उत्तर हेशन। वस्त्रो, सिंध, षम, तमिल, जंग, કલિંગ વગેરે દેશમાં બનેલા બારીક વસ્ત્રો, ભિન્ન-ભિન્ન દેશોના કુશળ કારીગરો દ્વારા નિર્મિત મંજિષ્ઠાદિ રંગોથી રંગેલા વસ્ત્રોની જેવા અનેક પ્રકારના વસ્ત્ર રૂપે તે અનગ્ન વૃક્ષો સ્વાભાવિક રીતે પરિણત થાય છે. વિવિધ પ્રકારની વસ્ત્ર વિધિથી(વસ્ત્રોથી) ઉપચિત, ફળોથી પરિપૂર્ણ, સુવિકસિત, દર્ભ અને ઘાસથી રહિત મૂળભાગવાળા તે વૃક્ષો વાવતું અત્યંત શોભાયમાન હોય છે. २५ एगोरुयदीवेणं भंते ! दीवे मणुयाणं केरिसए आगारभावपडोयारे पण्णत्ते? गोयमा !तेणंमणुस्सा अणुवमतरसोमचारुरूवा, भोगलक्खणधरा, भोगसस्सिरीया सुजायसव्वंगसुदरगा,सुपइट्ठियकुम्मचारुचलणा,रत्तुप्पल-पत्तमउयसुकुमालकोमलतला णगणगस्सागस्मगस्चक्ककहकलक्खणकियचलणा अणुपुक्सुसाहयगुलीया उण्णय तणुतंबणिद्धणखासैठिय सुसिलिट्ठगूढगुप्फा एणी-कुरुविंदावत्तवट्टाणुफुवजंघासमुगणिमग्गा गूढजाणूगयससण-सुजातसण्णिभोरूवरवारणमत्ततुल्ल-विक्कमविलासियगई सुजातवर तुरग-गुज्झदेसा आइण्ण-हओव्वणिरुवलेवा, पमुइय वस्तुरगसीह अइरेग-वट्टियकडीसोहय सोणिंदमुसल दप्पण-णिगरित वरकणगच्छरुसरिसवस्वइरपलियमज्झा,उज्जुयसमसहित सुजात-जच्चतणुकसिणणिद्ध-आदेज्ज-लडह-सुकुमाल-मउय-रमणिज्जरोमराई, गंगावत्त-पयाहिणावत्त तरंग-भंगुर-रविकिरण-तरुण-बोहिय आकोसायंत-पउमगंभीरवियडणाभाझसविहगसुजातपीणकुच्छी,झसोयरासुकरणासण्णयपासासायपासासुंदरपासा सुजायपासा मियमाइयपीणरायपासाअकरंडुयकणगल्यग-णिम्मल सुजायणिस्वहय देहधारी पसत्य बत्तीस लक्खणधराकणगसिलातलुज्जल-पसत्थसमतलोवचियविच्छिण्णपिहलक्च्छा सिरिवच्छंकियवच्छा पुरवरफलिहवट्टियभुया, भुयगीसरविउलभोग-आयाण-फलिह उच्छूद्ध दीहबाहू, जुगसण्णिभपीणरइयपीव-पट्टसठिय घणथिस्सुबद्ध-णिगूढ-उवचियपव्वसधी रत्ततलोवइय मउयमसल पसत्थ लक्खण-सुजाय अच्छिद्दजालपाणी,पीवरवट्टियसुजाय कोमल-वरंगुलीया तंबतलिण-सुचिरुइरणिद्ध-णक्खा चंदपाणिलेहा सूरपाणिलेहा संख-पाणि-लेहा, चक्कपाणिलेहा दिसासोत्थिय- पाणिलेहा चदसूरसंखचक्कदिसासोवत्थिय-पाणिलेहा अणेगव-लक्खणुत्तम पसत्थसुविरइय-पाणिलेहा वरमहिसवराहसीह-सद्ल-उसमणागव-विउल-उण्णय-खंधा, चउरगुल-सुप्पमाणकंबुवर-सरिसगीवा, अवट्ठिय-सुविभत्त-सुजात-चित्तमंसू, मंसल-सठिय- पसत्थसदूलविउल-हणुया, ओयविय सिलप्पवाल-बिंबफल-सण्णिभाहरोहापंडु-ससिसगल विमल णिम्मल संखगोखीरफेण दगरयमुणालिया-धवल दंतसेढी,अखंडदता अफुडियदता अविरलदंता सुजायदंता एगदंतसेढिव्व अणेगवंता हुयवह-णिद्धतधोय-तत्तवणिज्जरत्ततलतालुजीहा गरुलायय-उज्जुतंग-णासा अवदालियपोंडरीय णयणा, कोकासिय
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy