SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ति-अ : नैरपि उद्देश-२ ૨૧૯ उत्तर - हे गौतम! ते प्रमाणे नथी. तेना डरतां पए। अधि अनिष्टतर, अनंततर, अप्रियतर, મનને પ્રતિકૂળ અને અમનોજ્ઞ ગંધ તે નરકાવાસોની હોય છે. આ જ રીતે અધઃ સપ્તમ નરક પૃથ્વી સુધી કહેવું भेये. १० इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा केरिसया फासेणं पण्णत्ता ? गोयमा ! से जहाणामए असिपत्ते इ वा खुरपत्ते इ वा कलंबचीरियापत्ते इ वा, सत्तग्गेइ वा कुंग्गेइ वा तोमरग्गे इ वा णारायग्गे इ वा सूलग्गे इ वा लड़डग्गे इवा भिंडिमालग्गे इ वा सूचिकलावे इ वा कवियच्छू इ वा विच्छुयकंठए इ वा, इंगाले इवा जाले इ वा मुम्मुरे इ वा अच्चि इ वा अलाए इ वा सुद्धागणी इ वा भवे एयारूवे सिया ? णो इणट्टे समट्टे, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिट्ठतरा चेव जाव अमणामतरा चेव फासेणं पण्णत्ता । एवं जाव अहे सत्तमाए पुढवीए । ભાવાર્થ :- પ્રશ્ન− હે ભગવન્ ! આ રત્નપ્રભા પૃથ્વીના નરકાવાસોનો સ્પર્શ કેવો છે ? ઉત્તર– હે ગૌતમ ! તલવારની ઘાર, અસ્તરાની ઘાર, કદંબ ચીરિકા(તૃણ વિશેષ જે ઘણું જ તીક્ષ્ણ होय छे.)नो अग्रभाग, शक्ति ( शस्त्र विशेष )नो अग्रभाग, भासानो अग्रभाग, तोभरनो अग्रभाग, બાણનો અગ્રભાગ, ફૂલનો અગ્રભાગ, લાકડીનો અગ્રભાગ, ભિંડીપાલનો અગ્રભાગ, સોય સમૂહનો अग्रभाग, डुपिङछु- जंभवाण उत्पन्न रे तेवी वस्सी, वीछीनो डंज, अंगारा, श्वासा, भुर्भुर-राजमां રહેલા અગ્નિકણો, અર્ચિ, અલાત–બળતું લાકડું, શુદ્ધ અગ્નિ–લોહપિંડનો અગ્નિ, શું આ બધા પદાર્થો જેવો અસહ્ય સ્પર્શ નરકાવાસનો હોય છે ? હે ગૌતમ ! તે પ્રમાણે નથી. રત્નપ્રભા પૃથ્વીના નરકવાસોનો સ્પર્શ તેનાથી પણ અધિક અનિષ્ટતર યાવત્ અમનોજ્ઞ હોય છે. આ રીતે અધઃસપ્તમ પૃથ્વી સુધીના નરકાવાસોનો સ્પર્શ જાણવો જોઈએ. ११ | इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा के महालया पण्णत्ता ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाण सव्वब्भंतराए सव्वखुड्डाए वट्टे, तेल्लापूयसंठाणसंठिए वट्टे, रहचक्कवालसंठिए वट्टे, पुक्खरकण्णियासंठाणसंठिए वट्टे, पडिपुण्णचंदसंठाणसंठिए एक्कंजोयणसयसहस्स आयामविक्खभेण जाव किंचि विसेसाहिए परिक्खेवेणं । देवेणं महड्डिए जाव महाणुभागे जाव इणामेव इणामेव त्ति कट्टु इमं केवलकप्पं जंबुद्दीवे दीवं तिहिं अच्छराणिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा; से णं देवे ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सिग्घाए उद्धुयाए जयणाए छेयाए दिव्वाए दिव्वगईए वीइवयमाणे वीइवयमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासेणं वीइवएज्जा, अत्थेगइए वीइवएज्जा, अत्थेगइए णो वीइवएज्जा, एमहालया णंगोयमा ! इमीसेण रयणप्पभाए पुढवीए णरया पण्णत्ता । एवं जाव आहेसत्तमाए णवरं असत्तमाए अत्थेगइयं णरगं वीइवएज्जा, अत्थेगइए णरगे णो वीइवएज्जा । भावार्थ :- प्रश्न- हे भगवन् ! रत्नप्रभा पृथ्वीना नरडावास डेटला भोटा छे ?
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy