________________
शत:-२४ : 6देश-१२
| ८७
केवइयकाल-ठिईएसु उववज्जेज्जा? गोयमा !जहण्णेणं अंतोमुत्तठिईएसु, उक्कोसेणं बावीसवाससहस्स ठिईएसु उववति । भावार्थ:- प्रश्न- भगवन! असुमार भवनपति व भरीने, ५वीयिओमा उत्पन्न थायछे, તો તે કેટલા કાલની સ્થિતિમાં ઉત્પન્ન થાય છે? ઉત્તર- હે ગૌતમ ! જઘન્ય અંતર્મુહૂર્ત અને ઉત્કૃષ્ટ २२,००० वर्षनी स्थितिवामा पृथ्वीयिोमा उत्पन्न थाय छे. ४४ ते णं भंते ! जीवा एगसमएणं केवइया उववति? गोयमा !जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति । भावार्थ:-प्रश्न- भगवन् ! ते असाभार ४वो समयमा 21 6त्पन्न याय छ ? 6त्तर-3 ગૌતમ! જઘન્ય એક, બે, ત્રણ અને ઉત્કૃષ્ટ સંખ્યાત કે અસંખ્યાત ઉત્પન્ન થાય છે. ४५ तेसि णं भंते ! जीवाणं सरीरगा कि संघयणी पण्णत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी जावपरिणमति । भावार्थ:- प्रश्न- भगवन ! पृथ्वीडोथिोमा उत्पन्न बनाते भवनपति हेवना शरीर ज्यु સંઘયણ હોય છે? ઉત્તર- હે ગૌતમ! તેના શરીર છ પ્રકારના સંઘયણથી રહિત અસંઘયણી હોય છે પરંતુ ઇષ્ટ, કાંત અને મનોજ્ઞ પુદ્ગલ તેના શરીર સંઘાત રૂપે પરિણમે છે. ४६ तेसिणं भंते ! जीवाणंकेमहालिया सरीरोगाहणा? गोयमा !दुविहा सरीरोगाहणा पण्णत्ता,तंजहा- भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णंजा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णंजा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणंजोयणसयसहस्सं । भावार्थ:- प्रश्न- भगवन् ! ते वीना शरी२नी भव॥छन। 2ी डोय छ ? उत्तर- गौतम! તેની અવગાહના બે પ્રકારની છે, યથા– ભવધારણીય અને ઉત્તરવૈક્રિય. ભવધારણીય અવગાહના જઘન્ય અંગુલનો અસંખ્યાતમો ભાગ અને ઉત્કૃષ્ટ સાત હાથની છે અને ઉત્તરક્રિય શરીરની અવગાહન જઘન્ય અંગુલનો સંખ્યાતમો ભાગ અને ઉત્કૃષ્ટ એક લાખ યોજનાની હોય છે. ४७ तेसिणं भंते ! जीवाणं सरीरगा किं संठिया पण्णत्ता?
गोयमा !दुविहा पण्णत्ता,तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थणं जेते भवधारणिज्जातेसमचउरंससंठाणसंठिया पण्णत्ता । तत्थ णंजेते उत्तरवेउव्विया तेणाणासंठाणसंठिया पण्णत्ता । लेस्साओ चत्तारि । दिट्ठी तिविहा वि । तिण्णि णाणा णियम, तिण्णि अण्णाणा भयणाए । जोगो तिविहो वि । उवओगो दुविहो वि । चत्तारि सण्णाओ। चत्तारि कसाया। पंचईदिया। पंच समुग्घाया । वेयणा दुविहा वि । इत्थिवेयगा वि, पुरिसवेयगा वि, णो णपुंसगवेयगा । ठिई जहण्णेणं दसवाससहस्साई, उक्कोसेणं साइरेगसागरोवमं । अज्झवसाणा असंखेज्जा पसत्था वि अप्पसत्था वि।