________________
शत-१८ : उद्देश5-3
૪૭૯
पज्जत्तगाणं अपज्जत्तगाणं जहण्णुक्कोसियाए ओगाहणाए कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ?
गोयमा ! सव्वत्थोवा सुहुमणिगोयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा । १ । सुहुमवाउक्काइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा | २ | सुहुमतेउकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा | ३ | सुहुमआउकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ४ । सुहुमपुढ क्काइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा ॥ ५ ॥
_बायरवाङकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ६ । बायरतेडक्काइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा |७| बायरआउकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा | ८ | बायरपुढविकाइयस्स अपज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ९ । पत्तेयसरीरबायरवणस्सइकाइयस्स बायरणिगोयस्स एएसि णं अपज्जत्तगाणं जहण्णिया ओगाहणा दोह वि तुला असंखेज्जगुणा । १०-११ ।
सुहुमणिगोयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । १२ । तस्सेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया | १३ | तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । १४ ।
सुहुमवाउकाइयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । १५ । तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । १६ । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । १७ ।
एवं सुहुमतेउकाइयस्स वि । १८-१९-२० । एवंसुहुमआउक्काइयस्स वि । २१-२२-२३। एवं सुहुमपुढविकाइयस्स वि । २४-२५-२६ । एवं बायरवाडकाइयस्स वि । २७-२८-२९ ॥ एवं बायरतेङकाइयस्स वि । ३०-३१-३२। एवं बायरआउकाइयस्स वि । ३३-३४-३५ । एवं बायरपुढविकाइयस्स वि । ३६-३७-३८ । एएसिं सव्वेसि तिविहेणं गमेणं भाणियव्वं ।
बायरणिगोयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा । ३९ । तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । ४० । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया । ४१ ।
पत्तेयसरीरबायरवणस्सइकाइयस्स पज्जत्तगस्स जहण्णिया ओगाहणा असंखेज्जगुणा ।४२। तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा असंखेज्जगुणा । ४३ । तस्स चेव पज्जत्तगस्स उक्कोसिया ओगाहणा असंखेज्जगुणा । ४४ ।