________________
शत- 15 : (द्देश5-5
303
छउमत्थकालियाए अंतिमराइयंसि :- तेना जे प्रद्वारे अर्थ थाय छे. यथा - (१) छद्मस्थावस्थानी અંતિમ રાત્રિએ અર્થાત્ જે રાત્રિએ આ સ્વપ્નો જોયા હતા, ત્યાર પછીના દિવસે જ ભગવાન છદ્મસ્થાવસ્થાથી નિવૃત્ત થઈને કેવળજ્ઞાની થયા હતા. (૨) છદ્મસ્થાવસ્થાની રાત્રિના અંતિમ ભાગ(પાછલા પ્રહર)માં. બંને અર્થોનો ભાવ એક જ છે. શુભ સ્વપ્નોનું દર્શન રાત્રિના અંતિમ પ્રહરમાં જ થાય છે. મહાવીર પ્રભુને છદ્મસ્થ કાલની અંતિમ રાત્રિના અંતિમ પ્રહરમાં આ શુભ સ્વપ્નો આવ્યા હતા તેમ સમજવું જોઈએ. દશ સ્વપ્નના ફળ ઃ
१७ जणं समभवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं जाव पडिबुद्धे, तण्णं समणेणं भगवया महावीरेणं मोहणिज्जे कम्मे मूलाओ उग्घाइए । जणं समणे भगवं महावीरे एगं महं सुकिल्ल जाव पडिबुद्धे, तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ । जण्णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे, तण्णं समणे भगवं महावीरे विचित्तं ससमय परसमइयं दुवालसंगं गणिपिडगं आघवेइ, पण्णवेइ, परूवेइ, दसेइ, णिदंसेइ, उवदसेइ; तं जहा - आयारं, सूयगडं जाव दिट्ठिवायं। जण्णं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणामयं सुविणे पासत्ता णं पडिबुद्धे, तणं समणे भगवं महावीरे दुविहे धम्मे पण्णवेइ, तं जहा- अगारधम्मं वा अणगारधम्मं वा । जण्णं समणे भगवं महावीरे एगं महं सेयं गोवग्गं जाव पडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे समणसंधे; तं जहा - समणा, समणीओ, सावया,सावियाओ।
जण्णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेइ; तं जहा- भवणवासी, वाणमंतरे, जोइसिए वेमाणिए । जण्णं समणे भगवं महावीरे एगं महं सागरं जाव पडिबुद्धे, तण्णं समणेणं भगवया महावीरेणं अणादीए अणवदग्गे जावसंसारकंतारे तिण्णे । जण्णं समणे भगवं महावीरे एगं महं दिणयरं जावपडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स अणते अणुत्तरे जाव केवलवरणाणदंसणे समुप्पण्णे । जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स ओराला कित्ति-वण्ण-सद्द-सिलोया सदेवमणुयासुरे लोए परिभमंति- 'इति खलु समणे भगवं महावीरे, 'इति खलु समणे भगवं महावीरे । जण्णं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे, तणं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवलीपण्णत्तं धम्मं आघवेइ जाव उवदंसेइ ।
ભાવાર્થ · - (૧) પ્રથમ સ્વપ્નમાં શ્રમણ ભગવાન મહાવીર સ્વામીએ એક મહાન, ભયંકર અને તેજસ્વીરૂપવાળા, તાડવૃક્ષની સમાન ઊંચા પિશાચને પરાજિત કર્યો; તેનું ફળ એ છે કે શ્રમણ ભગવાન મહાવીર સ્વામીએ મોહનીય કર્મને સમૂલ નષ્ટ કર્યું.