SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ शत-५: 6देश-२ । २७ । शत-५ : B६श-२ અનિલા દિશા વિદિશામાં ચાર પ્રકારના વાયુ :| १ रायगिहे णयरे जाव एवं वयासी- अत्थि णं भंते ! ईसिं पुरेवाया पच्छा- वाया मंदावाया महावाया वायंति ? हंता, अस्थि । ભાવાર્થ - રાજગૃહ નગરમાં યાવત્ શ્રી ગૌતમ સ્વામીએ આ પ્રમાણે પૂછ્યું प्रश्न- हे भगवन् ! शुषत्पुरोवायु, पथ्यवायु, मंहवायु मने मडावायु वाय छ ? 612- &ा, गौतम! ते ६२४ वायु वाय छे. | २ अत्थि णं भंते ! पुरत्थिमे णं ईसिंपुरेवाया पच्छावाया मंदावाया महावाया वायंति ? हंता, अस्थि । एवं पच्चत्थिमे णं, दाहिणे णं, उत्तरे णं, उत्तरपुरथिमे णं, दाहिणपुरत्थिमे णं, दाहिणपच्चत्थिमे णं, उत्तरपच्चत्थिमे णं । ભાવાર્થ – પ્રશ્ન- હે ભગવન્! શું પૂર્વદિશામાંથી ઈષપુરોવાયુ, પથ્થવાયુ, મંદવાયુ અને મહાવાયુ वायछ? 612-&, गौतम! ते ४२४ वायु पूर्वदिशामांथी वाय छे. તે જ રીતે પશ્ચિમ, દક્ષિણ, ઉત્તર, ઈશાનકોણ, અગ્નિકોણ, નૈઋત્યકોણ અને વાયવ્યકોણમાંથી આ ચારે વાયુ ગમન કરી શકે છે અર્થાત્ આ વાયુની કોઈ એક દિશા નિશ્ચિત હોતી નથી. | ३ जया णं भंते ! पुरत्थिमे णं ईसिं पुरेवाया, पच्छावाया, मंदावाया, महावाया वायति, तया णं पच्चत्थिमे णं वि ईसिं पुरेवाया जाव वहति; जया णं पच्चत्थिमे ण ईसिंपुरेवाया जाव वहति, तया णं पुरत्थिमे णं वि जाव वहति ? हंता गोयमा ! जया णं पुरत्थिमे णं जाव वहंति, तया णं पच्चत्थिमेण वि
SR No.008759
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages505
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy