SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ शत-5: देश-७ | २१ । વિષય છે. ત્યાર પછીનો કાલ ઔપમિક છે. અતિશયજ્ઞાની સિવાય સાધારણ વ્યક્તિ તેની ગણના ઉપમા વિના કરી શકતા નથી, તેથી તેને ઔપમિક કાલ કહે છે. Guभाडा :| ६ से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते, तं जहा- पलिओवमे य सागरोवमे य । भावार्थ:- प्रश्र-भगवन ! 64भाडादशंछ?6त्तर- गौतम! 64भाडासनाकडारछ. यथा-५ल्योपम अने सागरोपम. | ७ से किं तं पलिओवमे, से किं तं सागरोवमे? सत्थेण सुतिक्खेण वि, छेत्तुं भेत्तुं च जं किर ण सक्का । तं परमाणु सिद्धा, वयंति आई पमाणाणं ॥१॥ अणताणं परमाणुपोग्गलाणं समुदयसमिइसमागमेणं सा एगा उस्सण्हसण्हिया इवा, सहसण्हिया इ वा, उड्ढरेणू इ वा, तसरेणू इ वा, रहरेणू इ वा, वालग्गा इ वा, लिक्खा इ वा, जूया इ वा, जवमज्झे इ वा, अंगुले इ वा । अट्ठ उस्सण्हसण्हियाओ सा एगा सहसण्हिया, अट्ठ सहसण्हियाओ सा एगा उड्डरेणू, अट्ठ उड्डरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ से एगे देवकुरु-उत्तरकुरुगाणं मणुस्साणं वालग्गे; एवं हरिवासरम्मग- हेमवय-एरण्णवयाणं, पुव्वविदेहाणं मणुस्साणं अट्ठ वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमज्झे, अट्ठ जवमज्झाओ से एगे अंगुले; एएणं अंगुलपमाणेणं छ अंगुलाणि पाओ, बारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छण्णउइ अंगुलाणि से एगे दंडे इ वा, धणू इ वा, जूए इ वा, णालिया इ वा, अक्खे इ वा, मुसले इ वा; एएणं धणुप्पमाणेण दो धणुसहस्साई गाउय, चत्तारि गाउयाइ जोयणं । एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं, जोयणं उड्ढे उच्चत्तेणं, तं तिगुणं सविसेसं परिरएणं; से णं एगाहिय बेयाहिय तेयाहिया, उक्कोसं सत्तरत्तप्परूढाणं । संमढे सण्णिचिए, भरिए वालग्गकोडीणं ॥
SR No.008759
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages505
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy