________________
शत-५: 6देश -४
। ५७ ।
| १८ गोयमा ! त्ति समणे भगवं महावीरे भगवं गोयम एवं वयासी-से णूणं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जावजेणेव मम अंतिए तेणेव हव्वं आगए; से णूणं गोयमा ! अढे समढे ? हंता, अत्थि । तं गच्छाहि णं गोयमा ! एए चेव देवा इमाइं एयारूवाइं वागरणाई वागरेहिति । ભાવાર્થ – "ગૌતમ" આ રીતે સંબોધન કરીને શ્રમણ ભગવાન મહાવીર સ્વામીએ ભગવાન ગૌતમને આ પ્રમાણે કહ્યું- હે ગૌતમ ! ધ્યાનમાં પ્રવૃત્ત તમારા મનમાં આ પ્રકારનો અધ્યવસાય તેમજ મનોગત સંકલ્પ ઉત્પન્ન થયો યાવતુ જ્યાં હું છું ત્યાં તમે મારી પાસે આવ્યા છો; હે ગૌતમ ! આ વાત આમ જ છે ने ? गौतम स्वाभीमे धु-&, भगवन् ! आवात आम ४ छ.
ત્યાર પછી ભગવાન મહાવીર સ્વામીએ કહ્યું- હે ગૌતમ ! તું દેવોની પાસે જા, તે દેવ જ તારી જિજ્ઞાસાનું સમાધાન કરશે. |१९ तएणं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव ते देवा तेणेव पहारेत्थ गमणाए।
तएणं ते देवा भगवंगोयम एज्जमाणं पासंति, पासित्ता हट्ठा जावविसप्पमाणहियया खिप्पामेव अब्भुट्टेति, अब्भुट्टित्ता खिप्पामेव पच्चुवागच्छंति, पच्चुवागच्छित्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवागच्छित्ता जावणमंसित्ता एवं वयासीएवं खलु भंते ! अम्हे महासुक्काओ कप्पाओ, महासग्गाओ विमाणाओ दो देवा महिड्डिया जाव पाउब्भूया; तएणं अम्हे समणं भगवं महावीरं वंदामो णमंसामो, वंदित्ता णमंसित्ता मणसा चेव इमाई एयारूवाइं वागरणाई पुच्छामो- कइ णं भंते ! देवाणुप्पियाणं अंतेवासी सयाई सिज्झिहिंति जाव अंतं करेहिंति ? तएणं समणे भगवं महावीरे अम्हेहिं मणसा पुढे, अम्हे मणसा चेव एयारूवं वागरणं वागरेइ- एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासी सयाई जाव अंतं करेहिंति । तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा, समणं भगवं महावीरं वंदामो णमंसामो, वंदित्ता णमंसित्ता जाव पज्जुवासामो त्ति कटु भगवं गोयमं वंदति णमंसंति, वदित्ता णमसित्ता जामेव दिसि पाउब्भूया तामेव दिसि पडिगया । ભાવાર્થ :- તત્પશ્ચાતુ શ્રમણ ભગવાન મહાવીર સ્વામી દ્વારા આ પ્રકારની આજ્ઞા પ્રાપ્ત થવા પર