________________
| ४०
श्री भगवती सूत्र-१
દેવોને ભગવદ્ શરણની મહત્તા બતાવી. ત્યારપછી તે દેવોએ સપરિવાર આવી, વિનયપૂર્વક વંદન કરી, કૃતજ્ઞતા પ્રગટ કરીને ક્ષમાયાચના કરી અને સ્વસ્થાને ગયા.
અમરેન્દ્ર ત્યાંની સ્થિતિ પૂર્ણ કરીને મહાવિદેહ ક્ષેત્રમાંથી સિદ્ધ થશે. પૂરણ તાપસની દાનામા પ્રવજ્યા :| १५ चमरेणं भंते ! असुरिंदेणं असुररण्णा सा दिव्वा देविड्डी, तं चेव जाव किण्णा लद्धा पत्ता अभिसमण्णागया ?
एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूदीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले णामं सण्णिवेसे होत्था, वण्णओ । तत्थ णं बेभेले सण्णिवेसे पूरणे णाम गाहावई परिवसइ- अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा णेयव्वा, णवरं चउप्पुडयं दारुमयं पडिग्गहं करेत्ता जाव विउलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहं गहाय मुंडे भवित्ता दाणामए पव्वज्जाए पव्वइए वि य णं समाणे तं चेव जाव आयावणभूमीओ पच्चोरुहित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहं गहाय बेभेले सण्णिवेसे उच्च-णीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता, जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए, जं मे दोच्चे पुडए पडइ कप्पइ मे तं काग-सुणयाणं दलइत्तए, जं मे तच्चे पुडए पडइ, कप्पइ मे तं मच्छ-कच्छभाणं दलइत्तए, ज मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारं आहारेत्तए त्ति कटु एवं संपेहेइ संपेहित्ता कल्लं पाउप्पभाए रयणीए तं चेव णिरवसेसं जाव जं से चउत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ ।
तएणं से पूरणे बालतवस्सी तेणं ओरालेणं, विउलेणं, पयत्तेणं पग्गहिएणं, बालतवोकम्मेणं तं चेव जाव बेभेलस्स सण्णिवेसस्स मज्झमझेणं णिगच्छइ, णिगच्छित्ता पाउयकुंडियामाईयं उवगरणं, चउप्पुडयं दारुमयं पडिग्गहं एगंतमंते एडेइ, एडित्ता बेभेलस्स सण्णिवेसस्स दाहिणपरत्थिमे दिसीभागे अद्धणियत्तणिय- मंडलं आलिहित्ता संले हणाझूसणाझूसिए, भत्तपाणपडियाइक्खिए पाओवगमणं णिवण्णे । भावार्थ :- प्रश्र- भगवन् ! असुरेन्द्र असु२।४ यमरनेत हिव्य हेवद्धि, व प्रभाव आहई