________________
शत-3 : (द्देश–१
393
તિષ્યક દેવની ઋદ્ધિ અને વૈક્રિયશક્તિ :
११ जइ णं भंते ! सक्के देविंदे, देवराया एमहिड्ढीए जाव एवइयं च णं भू विडव्वित्तए, एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगइभद्दए जा विणीए, छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता, सट्ठि भत्ताइं अणसणाए छेदित्ता, आलोइयपडिक्कंते, समाहिपत्ते, कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि, उववायसभाए देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स, देवरण्णो सामाणिय देवत्ताए उववण्णे, तणं से तीस देवे अहुणोववण्णमेत्ते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा- आहारपज्जत्तीए, सरीर - इंदिय - आण - पाणपज्जत्तीए, भासामणपज्जत्तीए । तएणं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्ति भावं गयं समाणं सामाणियपरि- सोववण्णया देवा करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धाविति, वद्धावित्ता एवं वयासी- अहो ! णं देवाणुप्पिएहिं 'दिव्वा देविड्डी दिव्वा देवज्जुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए; जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी, दिव्वा देवज्जुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए; तारिसिया णं सक्केणं वि देविंदेण देवरण्णा दिव्वा देवड्डी जाव अभिसमण्णागए । जारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा देवड्डी जाव अभिसमण्णागए; तारिसिया णं देवाणुप्पिएहिं वि दिव्वा देविड्डी जाव अभिसमण्णागए ।
से णं भंते ! तीसर देवे के महिड्डीए जाव केवइयं च णं पभू विडव्वित्तए ?
गोयमा ! तीसए णं देवे महिड्डीए जाव महाणुभागे । से णं तत्थ सयस्स विमाणस्स, चउण्हं सामाणियसाहस्सीणं, चउन्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, सोलसण्हं आयरक्खदेव - साहस्सीणं, अण्णेसिं च बहूणं वेमाणियाणं देवाणं, देवीणं य जाव विहरइ । एमहिड्डीए जाव एवइयं च णं पभू विडव्वित्तए । से जहा णामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा, जहेव सक्कस तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए, विसयमेत्ते बुइए, जो