________________
शत-२:6देश-५
| २८९
शत-२ : ४६श-4
પરિચારણા
દેવલોકમાં પરિચારણા વિષચક અન્યમત-સ્વમત :| १ अण्णउत्थिया णं भंते ! एवं आइक्खंति भासंति पण्णवेंति परूवेंति, तं जहा- एवं खलु णियंठे कालगए समाणे देवब्भूएणं अप्पाणेणं से णं तत्थ णो अण्णे देवे, णो अण्णेसिं देवाणं देवीओ अभिमुंजिय अभिमुंजिय परियारेइ; णो अप्पणिच्चियाओ देवीओ अभिजुजिय, अभिजुजिय परियारेइ; अप्पणामेव अप्पाणं विउव्विय विउव्विय परियारेइ ।
एगे वि य णं जीवे एगेणं समएणं दो वेयं वेएइ, तं जहा- इत्थिवेयं च पुरिसवेयं च । जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ । जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेएइ । इत्थिवेयस्स वेयणाए पुरिसवेयं वेएइ, पुरिसवेयस्स वेयाए इत्थिवेयं वेएइ । एवं खलु एगे वि य णं जीवे एगेणं समए णं दो वेदे वेदेइ, तं जहा- इत्थिवेयं च पुरिसवेयं च । से कहमेयं भंते ! एवं?
गोयमा ! जं णं ते अण्णउत्थिया एवं आइक्खंति जाव इत्थिवेयं च पुरिसवेयं च । जे ते एवं आहंसु मिच्छं ते एवं आहंसु । अहं पुण गोयमा ! एवमाइक्खामि भासामि पण्णवेमि परूवेमि- एवं खलु णियंठे कालगए समाणे अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवति, महड्डीएसु जाव महाणुभागेसु, दूरगइसु चिरट्ठिईएसु । से णं तत्थ देवे भवइ महड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे ।
से णं तत्थ अण्णे देवे, अण्णेसिं देवाणं देवीओ अभिजुजिय, अभिजुजिय णो परियारेइ, अप्पणिच्चियाओ देवीओ अभिजुजिय अभिजुजिय परियारेइ; णो अप्पणामेव अप्पाणं विउव्वियं विउव्विय परियारेइ ।