________________
शत-१: 6देश
| १५७
અષ્ટવિધ લોકસંસ્થિતિ :| २० भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासीकइविहा णं भंते ! लोयट्ठिई पण्णत्ता?
गोयमा ! अट्ठविहा लोयट्ठिई पण्णत्ता । तं जहा- आगासपइट्ठिए वाए । वायपइट्ठिए उदही । उदही पइट्ठिया पुढवी । पुढविपइट्ठिया तसा थावरा पाणा। अजीवा जीवपइट्ठिया। जीवा कम्मपइट्ठिया । अजीवा जीवसंगहिया । जीवा कम्मसंगहिया । ભાવાર્થ :- પ્રશ્ન- હે ભગવન્! આ પ્રમાણે સંબોધન કરીને ગૌતમ સ્વામીએ શ્રમણ ભગવાન મહાવીરને વંદન નમસ્કાર આદિ કરીને, વિનયપૂર્વક આ પ્રમાણે પૂછ્યું, હે ભગવન્! લોકની સ્થિતિ (संस्थिति) 3241 प्रा२नी ही छ?
6त्त२- गौतम! सोनी स्थिति (संस्थिति) 06 डा२नी डीछे.ते आप्रभाछे-साशन। આધારે વાયુતિનુવાત–ઘનવાત ] રહેલો છે. વાયુના આધારે ઘનોદધિ—પાણી છે. ઘનોદધિના આધારે પૃથ્વી છે. પૃથ્વીના આધારે ત્રસ અને સ્થાવર જીવ છે. જીવના આધારે અજીવ છે. સિકર્મક જીવો કર્મના આધારે છે. અજીવો જીવ દ્વારા સંગૃહીત છે અને જીવો કર્મ દ્વારા સંગૃહીત છે. |२१ से केणटेणं भंते एवं वुच्चइ- अट्ठविहा लोयठिई पण्णत्ता, तं जहाआगासपइठिए वाए जाव जीवा कम्मसंगहिया ?
___ गोयमा ! से जहाणामए केइ पुरिसे वत्थिमाडोवेइ, वत्थिमाडोवेत्ता उपि सितं बंधइ, बंधइत्ता मज्झेणं गठिंबंधइ बंधइत्ता उवरिल्लं गठिं मुयइ, मुइत्ता उवरिल्लं देसं वामेइ, उवरिल्लं देसं वामेत्ता; उवरिल्लं देसं आउकायस्स पूरेइ, पूरिता उप्पिसितं बंधइ, बंधिता मज्झिल्लगठिं मुयइ ।
से णूणं गोयमा ! से आउकाए तस्स वाउकायस्स उप्पि उवरिमतले चिट्ठइ ? हंता, चिट्ठइ । से तेणटेणं गोयमा ! जाव जीवा कम्मसंगहिया।
___ से जहा वा केइ पुरिसे वत्थि आडोवेइ, आडोवित्ता कडीए बंधइ, बंधित्ता अत्थाहमतारमपोरसियसि उदगंसि ओगाहेज्जा । से णूणं गोयमा! से पुरिसे तस्स वाउकायस्स उवरिमतले चिट्ठइ? हंता, चिट्ठइ ।
एवामेव गोयमा ! (एवं वा) अट्ठविहा लोयट्टिई पण्णत्ता जाव जीवा