SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ એકતાલીસથી પચાસ સમવાય | १८ | अजसोकित्तिणामे ४१. णिम्माणणामे ४२. तित्थयरणामे। भावार्थ :- नामनालीस प्रा२ छ, म - (१) तिनाम (२) तिनाम (3) शरीरनाम (४) शरी२ अंगोपांग नाम (५) शरी२ बंधन नाम (6) शरीर संघातन नाम (७) संहनन नाम (८) संस्थान नाम (C) नाम (१०) गंधनाम (११) २सनाम (१२) स्पर्शनाम (१3) अरुसघुनाम (१४) 6घात नाम (१५) पराघात नाम (१७) मानुपूर्वानाम (१७) ७२वास नाम (१८) मात५ नाम (१८) धोत नाम (२०) विडायोगति नाम (२१) सनाम (२२) स्थावर नाम (२३) सूक्ष्मनाम (२४) पा६२ नाम (२५) पर्याप्त नाम (२७) अपर्याप्त नाम (२७) साधार। शरी२ नाम (२८) प्रत्ये। शरीर नाम (२८) स्थिर नाम (30) अस्थिर नाम (31) शुम नाम (३२) अशुमनाम (33) सुमा नाम (३४) हुर्भग नाम (34) सुस्व२ नाम (35) हुस्व२ नाम (३७) आहेय नाम (3८) अनाय नाम (३८) यशत नाम (४०) अपयशीत नाम (४१) निए नाम (४२) तीर्थ४२ नाम. | ५ | लवणे णं समुद्दे बायालीसं णागसाहस्सीओ अभितरियं वेलं धारंति । महालियाए णं विमाणपविभत्तीए बितिए वग्गे बायालीसं उद्देसणकाला पण्णत्ता। एगमेगाए ओसप्पिणीए पंचम-छट्ठीओ समाओ बायालीसं वाससहस्साई कालेणं पण्णत्ताओ। एगमेगाए उस्सप्पिणीए पढम-बीयाओ समाओ बायालीसं वाससहस्साई कालेणं पण्णत्ताओ । भावार्थ :- सवा समुद्रनी हरनी वेदाने घेतलीस १२ (४२,०००)नागकुमार हेवो पा२९॥ મહાલિકા વિમાન પ્રવિભક્તિ કાલિકસૂત્રના બીજા વર્ગમાં બેતાલીસ ઉદ્દેશન કાળ છે. પ્રત્યેક અવસર્પિણી કાળનો પાંચમો, છઠ્ઠો, આ બંને આરા મળીને બેતાલીસ હજાર વર્ષ થાય છે. પ્રત્યેક ઉત્સર્પિણી કાળનો પહેલો, બીજા,આ બંને આરા મળીને બેતાલીસ હજાર વર્ષ થાય છે. तेंतालीसमुं समवाय :|६ तेयालीसं कम्मविवागज्झयणा पण्णत्ता । पढम-चउत्थ-पंचमासु पुढवीसु तेयालीसं णिरयावाससयहस्सा पण्णत्ता । जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूभस्स णं आवासपव्वयस्स पुरथिमिल्ले चरमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं चउद्दिसि पि दओभासे, संखे, दगसीमे । महालियाए णं विमाणपविभत्तीए
SR No.008757
Book TitleAgam 04 Ang 04 Samvayanga Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorVanitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages433
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy