SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ તેત્રીસ સમવાય | १३ | सेहतरागस्स उवदंसेति, पच्छा रायणियस्स, आसायणा सेहस्स । १६. सेहे असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता तं पुव्वामेव सेहतरागं उवणिमंतेइ, पच्छा रायणियं, आसायणा सेहस्स । १७. सेहे रायणिएण सद्धिं असणं वा पाणं वा खाइमं साइमं वा पडिगाहेत्ता तं रायणिय अणापुच्छित्ता जस्स-जस्स इच्छइ तस्स-तस्स खद्ध-खद्ध दलयइ, आसायणा सेहस्स । १८. सेहे असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता रायणिएण सद्धिं आहरेमाणे तत्थ सेहे खद्धं-खद्धं, डायं-डायं, ऊसढं- ऊसढं, रसियंरसियं, मणुण्णं-मणुण्णं, मणाम-मणाम, णिद्धं-णिद्धं, लुक्खं-लुक्खं आहरेत्ता भवइ, आसायणा सेहस्स । १९. सेहे रायणियस्स वाहरमाणस्स अपडिसुणेत्ता भवइ, आसायणा सेहस्स। २०. सेहे रायणियस्स खद्धं- खद्धं वत्ता भवइ, आसायणा सेहस्स। २१. सेहे रायणियस्स 'किं' ति वइत्ता भवइ, आसायणा सेहस्स । २२. सेहे रायणियं 'तुम' ति वत्ता भवइ, आसायणा सेहस्स । २३. सेहे रायणियं तज्जाएण-तज्जाएण पडिभणित्ता भवइ, आसायणा सेहस्स । २४. सेहे रायणियस्स कहं कहेमाणस्स 'इति एवं' ति वत्ता ण भवइ, आसायणा सेहस्स। २५. सेहे रायणियस्स कहं कहेमाणस्स'णो सुमरसी' ति वत्ता भवति, आसायणा सेहस्स । २६. सेहे रायणियस्स कहं कहेमाणस्स कहं अच्छिदित्ता भवइ, असायणा सेहस्स। २७. सेहे रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवइ, आसायणा सेहस्स । २८. सेहे रायणियस्स कह कहेमाणस्स तीसे परिसाए अणुट्टियाए अभिण्णाए अवुच्छिण्णाए अव्वोगडाए दोच्चं पि तमेव कहं कहित्ता भवइ, आसायणा सेहस्स । २९. सेहे रायणियस्स सेज्जा-संथारगं पाएणं संघट्टित्ता, हत्थेणं अणणुण्णवित्ता गच्छइ, आसायणा सेहस्स । ३०. सेहे रायणियस्स सेज्जा-संथारए चिट्ठित्ता वा णिसीइत्ता वा तुयट्टित्ता वा भवइ, आसायणा सेहस्स । ३१. सेहे रायणियस्स उच्चासणे चिट्टित्ता वा णिसीइत्ता वा तुयट्टित्ता वा भवइ, आसायणा सेहस्स । ३२. सेहे रायणियस्स समासणे चिट्ठित्ता वा णिसीइत्ता वा तुयट्टित्ता वा भवइ, आसायणा सेहस्स । ३३. सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ, आसायणा सेहस्स ।
SR No.008757
Book TitleAgam 04 Ang 04 Samvayanga Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorVanitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages433
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy