SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ स्थान-१० | ५ | अगारधम्मं च अणगारधम्मं च ।। जण्णं समणे भगवं महावीरे एगं च णं महं सेयं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स चाउव्वणाइण्णे संघे, तं जहासमणा, समणीओ, सावगा, सावियाओ। जण्णं समणे भगवं महावीरे एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं सुमिणे पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेइ, तं जहा- भवणवासी, वाणमंतरे, जोइसिए, वेमाणिए । जण्णं समणे भगवं महावीरे एगंच णं महं सागरं उम्मीवीची-सहस्स-कलियं भुयाहिं तिण्णं सुमिणे पासित्ता ण पडिबुद्धे, तण्णं समणेणं भगवया महावीरेणं अणाइए अणवदग्गे दीहमद्धे चाउरते संसारकतारे तिण्णे । जण्णं समणे भगवं महावीरे एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पण्णे ।। जण्णं समणे भगवं महावीरे एगं च णं महं हस्वेिरुलिय-वण्णाभेणं णियए णं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे तण्णं समणस्स भगवओ महावीरस्स सदेवमणुयासुरलोगे उराला कित्ति-वण्ण-सह-सिलोगा परिगुव्वंति- इइ खलु समणे भगवं महावीरे, इइ खलु समणे भगवं महावीरे । जण्णं समणे भगवं महावीरे एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अत्ताणं सुमिणे पासित्ता णं पडिबुद्धे, तण्णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवलिपण्णत्तं धम्मं आघवेइ पण्णवेइ परूवेइ दंसेइ णिदंसेइ उवदंसेइ । भावार्थ: શ્રમણ ભગવાન મહાવીર, ઘોર રૂપવાળા, દીપ્તિમાન એક તાલ પિશાચને સ્વપ્નમાં પોતાના દ્વારા પરાજિત થતો જોઈ જાગૃત થયા. તેના ફળ સ્વરૂપે શ્રમણ ભગવાન મહાવીરે મોહનીય કર્મને મૂળથી ઉખેડી નાંખ્યું. શ્રમણ ભગવાન મહાવીર શ્વેત પાંખવાળા એક મહાન નરકોકિલનું સ્વપ્ન જોઈ જાગૃત થયા. તેના ફળ સ્વરૂપે શ્રમણ ભગવાન મહાવીર શુકલ ધ્યાનયુક્ત થયા.
SR No.008756
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorVirmatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages474
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sthanang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy