SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ स्थान-3: 6देश-१ | १७e | વર્ણન પ્રસ્તુત સૂત્રોમાં છે. चेलुक्खेवं :- 40-4तासमोनुं ३२७, सुपात्र हनन समये पंथ हिव्यवृष्टिन। 46मां ५५ ॥ श६ आवेछ-चेलुक्खेवे कए । अधयारे :-तीर्थधरना निसमये, मरिहंत प्र३पित धना विश्छे समये अने पूर्वगत जानना વિચ્છેદ સમયે લોકમાં(મનુષ્યોમાં) અને દેવોમાં ભાવ અંધકાર ફેલાય છે. પ્રસ્તુત સૂત્રમાં જ્ઞાનના અભાવને અથવા ચિત્તની વ્યગ્રતાને ભાવ અંધકાર કહે છે. તેમજ દેવોના ચિત્તની પ્રસન્નતા દેવદ્યોત કહેવાય છે. મૂળ પાઠમાં દેવુનો શબ્દ છે. તેનો જ પરંપરામાં દેવલોક અર્થ કરવામાં આવે છે. માતા પિતા વગેરેના ત્રણથી મુક્તિના ઉપાય :३४ तिहंदुप्पडियारंसमणाउसो !तंजहा- अम्मापिउणो, भट्टिस्स, धम्मायरियस्स । संपाओ वि य णं केइ पुरिसे अम्मापियर सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता, सुरभिणा गंधट्टएणं उव्वट्टित्ता, तिहिं उदगेहि मज्जावेत्ता, सव्वालंकार विभूसियं करेत्ता, मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जाव- ज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ। अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइत्ता भवइ, तेणामेव तस्स अम्मापिउस्स सुप्पडियार भवइ समणाउसो ॥१॥ केइ महच्चे दरिदं समुक्कसेज्जा । तए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमण्णागते यावि विहरेज्जा । तए णं से महच्चे अण्णया कयाइ दरिद्दीभूए समाणे तस्स दरिदस्स अंतिए हव्वमागच्छेज्जा । तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवइ । अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइत्ता भवइ, तेणामेव तस्स भट्टिस्स सुप्पडियार भवइ समणाउसो ॥२॥ केइ तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा णिसम्म कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णे । तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुभिक्खं देसं साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं वा
SR No.008755
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorVirmatibai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages639
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy