SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ અધ્યયન-૧૧ અગિયારમું અધ્યયન શબ્દ સપ્તક વાજિંત્રોના શબ્દ શ્રવણમાં સંયમ : १ से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सद्दाइं सुणेइ, तं जहा - : - मुइंगसद्दाणि वा गंदीमुइंगसद्दाणि वा झल्लरीसद्दाणि वा अण्णयराणि वा तहप्पगाराई विरूवरूवाणि वितताइं सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । शहार्थ :अहावेगइयाइं सद्दाई = डेटसाय शब्धो सुणेइ सांभणे छे मुइंगसद्दाणि = भृहंगना श७६ णंदीमुइंगसद्दाणि = तजसाना शब्द झल्लरीसद्दाणि = आसरना शब्द वितताइं सद्दाई = वितत वात्रिोना शब्होने कण्णसोयपडियाए = सांभणवा भाटे णो अभिसंधारेज्जा = मनमां संडस्य रे नहि गमणाए = ४वा भाटे. = ભાવાર્થ – સાધુ કે સાધ્વી અનેક પ્રકારના શબ્દો સાંભળે છે, જેમ કે– મૃદંગના, નંદીમૃદંગ– તબલાના, ઝાલરના શબ્દ તથા તે પ્રકારના વિવિધ વિતત શબ્દોને સાંભળવા માટે કોઈ પણ જગ્યાએ જવાનો સંકલ્પ કરે નહિ. २ से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाइं सुणेइ, तं जहावीणासद्दाणि वा विपंचिसद्दाणि वा पिप्पीसगसद्दाणि बद्धीसगसद्दाणि वा तुणयसद्दाणि वा पणवसद्दाणि वा तुंबवीणिय सद्दाणि वा ढंकुणसद्दाणि वा अण्णयराइं वा तहप्पगाराइं विरूवरूवाणि तताइं सद्दारं कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । Jain Education International ૨૭ AGEार्थ : = तंबूराना शब्द वीणासद्दाणि = वीएशाना शब्६ो विपंचिसद्दाणि = सितारना शब्दो पिप्पीसगसद्दाणि: शरसाधना शब्दो बद्धीसगसद्दाणि = जद्धीसह नामना वाद्यना शब्दो तुणयसद्दाणि तूएा नामना वाद्य विशेषना शब्द पणवसद्दाणि प्राव-तानपूराना शब्द तुंबवीणिय सद्दाणि ढंकुणसद्दाणि = ढंडुए। नामना वाद्य विशेषना शब्द तताइं = तत शब्दो भावार्थ :- સાધુ કે સાધ્વી અનેક પ્રકારના શબ્દો સાંભળે છે, જેમ કે, વીણાના, સિતારના, પીપુડી કે शरणार्धना, षद्विस-वात्रि विशेषना, तूला (तुन तुना) नामना वाद्य विशेषना, तानपूरा नामना वाद्यना, તંબૂરાના, ઢંકુણ– વાધ વિશેષના શબ્દ તથા તે પ્રકારના વિવિધ તત શબ્દોને સાંભળવા માટે કોઈપણ જગ્યાએ જવાનો સંકલ્પ કરે નહિ. = = For Private Personal Use Only ३ से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेइ, तं जहातालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि वा गोहियसद्दाणि वा = www.jainelibrary.org
SR No.008752
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorPushpabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages442
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy