SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि लिङ्गम् ॥ १॥ मैत्र्यादियुक्तं विषयेषु चेतः प्रभाववद्धर्यसमन्वितञ्च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वं च तथा परं स्यात् ॥ २ ॥ दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुवीं । वैरादिनाशोऽथ कृतंभराधी निष्पन्नयोगस्य तु चिह्नमेतत् ॥ ३ ॥ ईदृग्विधाद्योगफलादेव तत्त्वान्तरप्राप्तिरपि सिद्ध्यत्यचिरेण नान्यथा । चित्तस्थैर्यञ्चाध्यात्मज्ञानादियोगेनैव सञ्जायते, यावन्मनोजवनिग्रहो न भवति तावदखिलमाचरितमरण्यरुदितमिव निष्फलं संपद्यते, चित्तस्वास्थ्यमन्तरा सम्यग्बुद्धिप्रकाशोऽपि नोत्पद्यते याथातथ्येन । तदुक्तम्. चित्तायत्तं धातुबद्धं शरीरं चित्ते नष्टे धातवो यान्ति नाशम् । तस्माच्चित्तं यत्नतो रक्षणीयं स्वस्थे चित्ते बुद्धयः संभवन्ति ॥ १॥ तस्माञ्चित्तविशुद्धयर्थ योगोपास्तिरेव ज्यायसी। तथाच पातअलसूत्रमपि तमेवार्थ बोधयति "समाधिश्चित्तवृत्तिनिरोधः " चित्तवृत्तिनिरोधनार्थमेव यमाद्यष्टाङ्गयोगः समभ्यसनीयः । तथाचोक्तम्. तस्याऽजननिरेवास्तु, नृपशोर्मोघजन्मनः। अविद्धकर्णो यो योग-इत्यक्षर शलाकया ॥१॥ For Private And Personal Use Only
SR No.008688
Book TitleYogadipak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy