SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८७ પ્રવૃત્તિને કેવી રીતે હઠાવી ધમથી વિશ્વજનોની સેવા કરવી જોઇએ ઈત્યાદિ નિવેદવામાં આવે છે. श्लोकाः रजस्तमोविनाशार्थ, सात्विकस्य विवृद्धये विश्वे समस्तलोकानां, देयं सद्बोधनादिकम्॥१८३।। स्वदेशज्ञातिलोकाना-मुन्नत्यै शिक्षणादिकम सम्यग् व्यवस्थया देयं, धर्मसेवकसजनैः ॥१८॥ विश्वे समस्तजीवानां, शान्त्यर्थमौषधादिकम् विद्यापीगदिकं स्थाप्यं, धमार्थ विश्वसेवकैः ॥१८५॥ विश्वेसमस्तजीवानां-रागद्वेषक्षयाय तत् नीतिधर्मविवृद्ध्यर्थ, देयं सद्देशनादिकम् ।। १८६ ॥ विश्वदुःखविनाशार्थ, विश्वसेवा प्रतिष्ठिता, कार्या सात्विकबुद्ध्या सा, विश्वोद्धारकसजनैः।१८७॥ विश्वविद्यालयादीनां, कर्तव्या स्थापना शुभा। यद्धर्मे तादृशी सेवा, तद्धर्मों वर्धते सदा ॥ १८८ ॥ योजनीयाः प्रबन्धास्ते, धर्मरक्षणकारकाः। देशकालव्यवस्थात, स्तीर्थकन्नामबन्धकाः ॥१८९॥ मह्यांस्वास्तित्वरक्षाय, धर्मादीनां तथैव च ॥ कर्तव्यानि सुकर्माणि, कारणीयानि बोधतः ॥१९॥ आवश्यकानिकर्माणि, धर्मास्तित्वाय भूतले ॥ सामाजिकबलायेन; कर्तव्यानि सुयुक्तित्तः ॥१९॥ For Private And Personal Use Only
SR No.008604
Book TitleKarmayoga 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1026
LanguageGujarati
ClassificationBook_Gujarati & Karma
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy