________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૬૯૨ यस्यान्तः स्यादहंकारो, कुर्वन्नपि करोति सः। निरहंकारधीरेण, न किञ्चिद कृतंकृतम् ॥ अप्रयत्नात्प्रयत्नादा, मूढोनाप्नोति निवृतिम् । तत्त्वनिश्वयमात्रेण, प्राज्ञो भवति निर्वृतः॥ यदायक मायाति, तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि, तस्य चेष्टा हि बालवत् ॥ स्वातन्त्र्यात्सुखमाप्नोति, स्वातंत्र्या लभते परम् । स्वातंत्र्या निवृतिगच्छेत्, स्वातंत्र्यात्परमं सुखम्॥ अकुर्वन्नपि संक्षोभात् , व्यग्रः सर्वत्र मूढधीः । कुर्वन्नपितु कृयानि, कुशलोहि निराकुलः॥ सुखमास्ते सुखंशेते, सुखमायाति याति च। सुखं वक्ति सुखं भुके, व्यवहारेऽपि शान्तधीः॥ निवृत्तिरपि मूढस्य प्रवृत्ति रूपजायते। प्रवृत्तिरपि धीरस्य, निवृत्ति फलभागिनी ।। परिग्रहेषु वैराग्यं, प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य, क रागः क विरागता॥ सर्वारभेषुनिः कामो, यश्चरेद् बालवन्मुनिः। नर्लेप स्तस्य शुद्धस्य, क्रियमाणेऽपि कर्मणि ॥ स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् श्रृण्वन् स्पृशन जिघन्, नश्नन निस्तृष मानसः॥
For Private And Personal Use Only