SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૬૭ जगद्धितार्थकर्मज्ञः तस्य कर्मणि योग्यता ॥ २८॥ अपेक्षयास्ति सर्वेषां कर्मणामुपयोगिता। स्वस्मै द्रव्यादिभिर्जाता तस्यास्ति कर्मयोग्यता ॥२९॥ व्यवस्थाक्रमबोधेन प्रवृत्तिर्यस्य कर्मणि।। स्वान्यधर्मप्रकाशाय तस्य कर्मणि योग्यता ॥३०॥ सप्तभीतीः परित्यज्य स्थिरीभूतो निजात्मनि । अनासक्तो भवेत्साध्य-कर्मणि तस्य योग्यता ॥३१॥ अन्यकार्यस्य सङ्कल्पान विकल्पाँश्च निवारयन् । कार्येष्वनन्यचित्तोय स्तस्य कर्मणि योग्यता ॥३२॥ मतिर्यस्य प्रवर्तेत साक्षीभूतेन कर्मणि। निर्णीतस्वाधिकारस्य तस्य कर्मणि योग्यता ॥३३॥ साध्यानुष्ठानममस्य-निष्कामकर्मयोगिनः । कदाग्रहविहीनस्य साध्यकर्मणि योग्यता ॥ ३४ ॥ सापेक्षकार्यबोधस्य साध्यलक्ष्योपयोगिनः । व्यवस्थितप्रबोधस्य साध्यकर्मणि योग्यता ॥३५॥ प्रसन्नास्यः क्रियाकाले, समानो हर्षशोकयोः। निःस्पृहः सर्वकार्येषु, तस्यास्ति कार्ययोग्यता ॥३६॥ શબ્દાર્થ–કાર્યના ઉદ્દેશાદિના વિચારથી જેણે પરિપૂર્ણ કિયાજ્ઞાન ગ્રહ્યું છે અને તેને જેણે નિશ્ચય કર્યો છે તેને કાર્ય કરવાની ચોગ્ગા અવધવી. સાત્વિકાદિકર્મજ્ઞ, સ્વપરશાસ્ત્રવિશારદ અને જે જગતહિતાર્થકર્મજ્ઞ છે તેને કાર્ય કરવાની યોગ્યતા અવધવી. જેણે પિતાને માટે દ્રવ્ય ક્ષેત્રકાલ અને ભાવથી અપેક્ષાએ સર્વ કર્મોની ઉપ For Private And Personal Use Only
SR No.008604
Book TitleKarmayoga 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1026
LanguageGujarati
ClassificationBook_Gujarati & Karma
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy