________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
[अजितसागरसूरे:
सफलीकर्तुं व्यचिन्तयत् । तस्मिन्समये दैवनियोगात्तन्मातापितरौ पञ्चत्त्वं गतौ, भवस्वरूपमेतादृशमेव-- उत्पद्यते कर्मनिबद्धजन्तु-विलीयतेऽसौ किल कर्मयोगात् । सुखं च दुःखश्च चलस्वभावं, प्रकीर्तितं चक्रवदत्र लोके ॥१॥ संसारवासः खलु सारहीनो,-निःसारसेवा बहुदुःखखानिः । एकस्य दुःखस्य न यावदन्त-स्तावद् द्वितीयं निपतत्यकाण्डम् ।२।
इत्थं संसारस्थितिं परिभाव्य पटपञ्चाशदधिकैकोनविंशतितमे वैक्रमाव्दे स्थानकवासिसाधूनां समागमं प्राप्य विरक्तमनाः स तेपां सन्निधौ दीक्षामङ्गीकृतवान् । अमीऋपेति नामनिर्देशं जग्मिवान् । ततो गुरुभिः सह तेन महाराष्ट्र--खानदेश-कर्णाटक-मालव-मध्यहिन्दुस्तानप्रभृतिषु देशेषु विहारो व्यधायि, तत्रत्यजनाः प्रबोधिताश्च निजबुद्धिवैभवेन ।
अनेकधा धर्मशास्त्राणां विविधभाषाणां चाभ्यासस्तेन विहितः । ततोऽनेकविदुषां मुनीनां महात्मनाञ्च समागमं कुर्वाणः स सम्यम् ज्ञानाऽनुभवं प्रापत् । ततस्तस्य स्थानकवासिमुनीनां परिचयो जातस्तत्र मूर्तिपूजनं सर्वथा न्यषेधि, तच्च तस्मै निजज्ञानाऽनुभवानारोचत, शास्त्रोक्तैतिहासिकप्रमाणैश्च तेन विज्ञातम्-द्वात्रिंशत्सूत्रसूत्रितमेव माननीयं नान्यदितिमर्यादा भ्रमजनका तैर्मूर्तिपूजां खण्डयितुश्चाङ्गीकृताऽस्ति । तत्सम्बन्धिशङ्कासमाधानं तन्मतावलम्बिना तेन नाऽऽसादि । केचित्तन्मतानुयायिनस्तदीयशङ्काः श्रुत्वा हास्यास्पदीचक्रुः, केचित्तूष्णीं बभूवुः, अपरे च मिथ्या श्रद्धाशीलनत्वेनैव जीवनं निर्वाहयितुं उपदिदिशुः । तेन सत्यशोधकः स नातुष्यत् ।
___ ततस्तेन विजिज्ञासुना-अध्यात्मज्ञानदिवाकरयोगनिष्ठाचार्यश्रीमबुद्धिसागरसूरीश्वरैः साकं पत्रव्यवहारः प्रारभ्यत, क्रमेण च प्रभोत्तरसन्तानेन बहुधा शङ्कासमाधानमजनिष्ट, ततः स्वयमेव स.
For Private And Personal Use Only