________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४७) हृत्' भीतिं हरतीति भीतिहृत्-भयाऽपहारिणी । ' अतिहृद्या' अतीवहृदयङ्गमा । ' सारा' उत्कृष्टा । “ सारः स्यान्मजनि बले, स्थिरांशेऽपि पुमानयम् । सारं न्याय्ये जले वित्ते, सारं स्याद्वाच्यद्वरे" इति विश्व० ( अस्ति ) 'सा' ' अमलमतेः' अमला मतिर्यस्य सः अमलमतिस्तस्य निर्मलधियः । ' अलं' अत्यर्थम् । ‘बोधिका' बोधयतीति बोधिका-बोधजनका । ' अव्याधिकालाननजननजरात्रासमाना' कालाननं-कालस्याननं । यममुखं मरणमित्यर्थः । न विद्यते व्याधिश्च कालाननञ्च जननञ्च जन्मजरा च-विस्रसा त्रासश्च-भयं-मानश्च-अभिमानो यस्याः सेति बहुपदबहुव्रीहिः । ' असमाना' नविद्यते समानस्तुल्यः कोऽपि यस्याः साऽसमानाअनुपमा । ' अधिकामात् ' अधिकश्चासौ आमश्च रोगः अधिकामस्तस्माद् उत्कट रोगात् । “ अमो रुक् तद्भिदोः पुंसि, स्यादपक्केऽन्यलिगकः” इति मेदिनी । ( अथवा आधिश्च कामश्चेति समाहारद्वन्द्वस्तस्मात् ।) 'मा' मां । ' आराद् 'अन्तिकात्, दूराद्वा । आराइरसमीपयोरित्यव्ययम् । अलम् । 'अव्याद्' पायात् । ' अव' रक्षणे धातोंराशिःप्रेरणयोरितिकर्तरि पस्मैपदे प्रथम पुरुषैकवचनम् ॥ ९० ॥
जिनेद्रानी स्तुतिલેકાર્થ–જે જિનેન્દ્રોની શ્રેણિ–પંક્તિ કમલ સમાન મુખવાલી છે, તેમજ જે અત્યંત ચંચલ તથા સુશોભિત ધ્વજા આવડે અને નાચતા કૂદતા ઘોડાઓ તથા દુષ્ટ હાથીઓ ઉપર આરૂઢ થયેલા એવા સુભટો (દ્ધાઓ ) વડે વ્યાસ તેમજ તેમણે રચેલા રણસંગ્રામના ભયને હરનારી, વળી જે અતિશય મનહર અને સારભૂત તેમજ નિર્મલ મતિવાલા પ્રાણીઓને અતિશય मोध मापनारी, जी शग-भरण, भ, ४२१, त्रास-मय सने અભિમાનથી રહિત, તેમજ ઉપમા રહિત, એવી તે જિનેન્દ્રોની
For Private And Personal Use Only