________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्रैव वस्तु सकलं समरूप तत्त्वमाभासते तदपि मानयुग प्रतीतं ॥ ४॥ सन्त्येव प्राक्तन ग्रंथा स्तदुबोधप्रबोधकाः गभीरा विस्तृतास्तेषु नाधिकारोऽल्पमेधसां ॥५॥ सुखोपायेन तेषांसन्न्यायशास्त्रार्थकांक्षिणां अज्ञान तिमिरोभेद द्योतरूपा प्रतन्यते ॥६॥ चिरंतनानां विशदोक्तियुक्तेः संक्षेपतोवाप्युपजी.
व्य तस्याः तल्लक्षणानीहतदीयशब्दैः पर्यायशब्दैःपरिकल्पयामि जीवाद्यधिगमोपायौ सत्प्रमाण नयाविमौ विवेक्तव्यौतथैवान्य प्रकारासंभवादतः॥ ८॥ जीवादिवस्तुनश्चैवाऽनेकान्तात्मकलक्षणं स्वद्रव्यगुणपर्यायैः स्थित्युत्पादव्ययात्मकैः ॥९॥ जीवाजीवौद्रौपदार्थोप्रसिद्धौतत्राऽप्याद्योद्विप्रभेदप्रभिन्नः अन्त्यस्त्विष्टः पञ्चधापुद्गलाख्यो धर्माधर्माकाशकालप्रभेदात् ॥१०॥ यथोक्तं ॥ द्रवत्यदुद्रवद्दोष्य त्येवंत्रैकालिकंचयत् तांस्तांतथैवपर्यायां स्तव्यं जिनशासने ॥ ११ ॥
For Private And Personal Use Only