SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૪ મો झंझावात पुं. प्रय3 पवन. रुच् स्त्री. अन्ति, ते४. दारक पुं. पुत्र, छोरो. वर्तनी स्त्री. मार्ग. पक्ष पुं. ५५वीयु, ५i. |समर पुं. युद्ध. पङ्कज न. म. सित वि. स३६, घोणं. प्रलम्बघ्न पुं. दृष्या. हर्म्य न. उपेली. भास्कर पुं. सूर्य. हाहा .STEl. हाहाकार पुं. SUSLR. ધાતુઓ कन्न २.१.५२. पो॥२ ४२वो. सम्+क्रम् .१+४ ५२.संभy. गुञ्ज २१.१.५२. ००२१ ४२वो. |नि+नी १.१ 6. निए[य ३२वो. नाथ् ।.१.५२. प्रार्थना ४२वी. वास्यो न तज्जलं यन्न सुचारुपङ्कजम, न पङ्कजं तद् यदलीनषट्पदम्। न षट्पदोऽसौ कलगुञ्जितो न यो, न गञ्जितं तन्त्र जहार यन्मनः ।। हिरण्यकशिपु दैत्यो यां यां स्मित्वाऽप्युदैक्षत। भयभ्रान्तैः सुरैश्चके तस्यै तस्यै दिशे नमः ।। ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः। बलभद्रप्रलम्बघ्नौ पक्षाविव सिताऽसितौ ॥ प्रणमन्तं च राजानं ऋषिः पस्पर्श पाणिना। मार्जन्निव तदङ्गेषु संक्रान्त-वर्तनीरजः ।। तत्राऽऽश्रमे विविशतु तिरौ तावुभावपि। तातं चाऽग्रे ददृशतु नयनाम्भोजभास्करम् ।। ततश्च नवभिर्मासैः सार्ध-सप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरवि रुचा ।। ૧૬૧
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy