________________
तिलकमलरी।
अमन्दं दीव्यन्ती सरससुमनोमानसमिता, जडोलासी भजया विलसितमरुत्पक्षकृतया। कलध्वाना सम्यग्गतिरुपचिता मौक्तिकफलैर्जिनोक्ता गीराली विलसति मरालीच जगति ॥ ८॥ [शिखरिणी ]
श्रीवृद्धिचन्द्रो मतिमच्चकोरमुद्धिचन्द्रो द्युतिपूर्णचन्द्रः ।
सिद्धान्तसारोदधिवृद्धिचन्द्रश्चकास्ति भव्यामृतद्धिचन्द्रः ॥ ९ ॥ [ उपजातिः ] मान्यो मेरुरिव क्षमाधरवरो मध्यस्थतामाश्रितः, श्रद्धावन्धुरवैबुधाञ्चितपदः श्लाध्यादिगन्तस्थितिः । जैनेन्द्रागमजातचारुविभवः सौवर्णरूपः सदा, भव्यानां वितनोतु मङ्गलतति श्रीनेमिसूरीश्वरः ॥१०॥ [ शार्दूलविक्रीडितम् ]
विद्याबिलासविवृद्धये जिनवाणीमुपवर्णयति-अमन्दमित्यादिना, जिनोक्ता गीराली बागावली मराली इंसी इव जगति बिलसति । कथं तस्यास्तत्सादृश्यमित्याह--सरससुमनोमानसमिता सरसं शान्तिरसाई सुमनसा देवानां बुधानां वा मानसं हृदयम् इता गता सती, अथवा सरससुमनसां मानसैमिता अर्थाशे परिच्छिन्ना प्रमिता वा सती, अमन्दम् अत्यन्तम् , दीव्यन्ती सोतमाना, उधरन्तीत्यर्थः, स्वमनोगतानामेव स्वप्रमितार्थानामेव च शब्दानां प्रेक्षावद्भिरुच्चारणात् । पक्षे सरसं सजलं सुमनसा देवानां मानसं तनाना ख्यातं सरोवरम्, इता गता सती, अमन्दं दीन्यन्ती क्रीडन्ती । विलसितमरुत्पक्षकृतया विलसिताः प्रमुदिता मरुतो देवा यैस्तैः पक्षनयवादैः, पक्षे विलसिता उल्लसिताः, उद्गता इत्यर्थः, मरुतो वायवो याभ्यां ताभ्यां यक्षाभ्यां पतत्राभ्यां कृतया जनितया सहकृतया वा, मङ्गया जिनागमविदितया सप्तभङ्गया, पक्षे तरङ्गेण, जातानेकवचनम् , ततस्तरबॅरित्यर्थः, सप्तभङ्गायाश्च नयवादजनितत्वं नयवादसहकृतत्वं वा स्यावाद वादिनां सुप्रसिद्धम् , अजडोल्लासी अजडान् बुधजनान् उल्लासयति प्रमोदयतीति तथा, पक्षे जडोल्लासी ड-लयोरेक्येन जलोल्लासी, जलमुल्लासयति संचालयतीति तथा । कलध्वाना कलो मधुरः, पक्षेऽव्यक्तमधुरो ध्वानो ध्वनिर्वस्यां सा तथा । सम्यगतिः समीची गतिरूवंगतिः सम्यग्शानं वा यया, पक्षे समीची गतिर्गमनं यस्या सा तथा । मौक्तिकफलैः सकलकर्मक्षयादिरूपा मुक्तिः, मुक्तिरेव मौक्तिकम् , विनयादिगणपाठादिकण, मुक्तौ भवं वा मौक्तिकम् , अनन्तसुखादि, अध्यात्मादित्वादिकण , तद्रूपैः फलै:,.पक्षे मुच्यन्ते शुक्तिभिरिति मुक्ताः, मुक्ता एव मौक्तिकानि, विनयादित्वादेवेकण, तद्पैः फलैः अलङ्कारभाव चारभाव व रित्यर्थः, उपचिता समृद्धा, एकत्र तद्दातृत्वेनाऽन्यत्रालङ्करणेनाऽशनविधिना वा। अत्र लेपानुप्राणितोपमालङ्कारः ।।
"सुमनाः पण्डिते पुष्पे मालती-देवयोरपि" इति, "मरुद वात-दिवौकसोः" इति च नानार्थसाहः, "मानसं स्वान्त-सरसो" इति, “भङ्गिः पुनः । भक्तिवीच्योः" इति, "गतिहगणे शाने यात्रोपाय-दशा-ऽध्वसु" इति, चानेकार्थसङ्ग्रहः, "केशे पक्षः समूहार्थः पक्षः साध्य-विरोधयोः। बले काले पतत्रे च रुचौ पायें विकल्पिते" ॥ इति, "अव्यक्तमधुरे कलः" इति च शाश्वतः॥८॥
शमनिधानं वृद्धिचन्द्रनामानं निजगुरुगुरुं स्तौति-श्रीवृद्धिचन्द्रेत्यादिना । स्पष्टार्थकमेतत् ।। ९ ॥ . अथाऽनस्पोपकारकारिणं गुणगणगुरुं निजगुरुं स्तौति--मान्य इत्यादिना । मेरुरिव मान्यः पूज्य: । क्षमाधरबरः क्षमाधरेषु. मुनिजनेषु, पक्षे भूधरेषु, वरः श्रेष्ठः । मध्यस्थतां मध्ये विक्दमानयोरन्तराले तत्त्वनिर्णायकतया तिष्ठतीति मध्यस्थः, तत्ताम् ; पक्ष मध्ये तिर्यग्दिगपेक्षया सङ्ख्यातीतद्वीप-समुद्राणां मानवक्षेत्रस्य जम्बूद्वीपस्य च मध्यभागे कमले कणिकावत् , ऊ -ऽधोदिगपेक्षया परस्पराइसलग्नप्रान्तयष्टिशकलद्वययोजकान्तरालस्थकिलिकावच तिष्ठतीति मध्यस्थः, तत्ताम् , माश्रितः प्राप्तः। श्रद्धाबन्धुरवैबुधाञ्चितपद: श्रद्धया बन्धुरं परिपूर्ण यद् वैबुधं बुधसमूहस्तेनाञ्चिते पूजिते पदे चरणौ यस्य, पक्षे वैबुधेन देवसमूहेन अञ्चितानि स्वावस्थानेन विशेषितानि पदानि स्थानानि यस्मिन् स तथा । श्लाध्यादिगन्तस्थितिः श्लाघ्या प्रशंसनीया आदिगन्तं दिगन्तपर्यन्ता स्थितिमर्यादा, पक्षे अवस्थितिर्यस्य स तथा। जैनेन्द्रागमजातचारुविभवः जिनेन्द्रेण प्रोक्तं जैनेन्द्रम् , आगमजातं सिद्धान्तसन्दोहः, तदेव चारुविभवः शोभनं धनं यस्य, जैनेन्द्रागमजातेन चारुविभवश्वारोबृहस्पतेविंभव इव विभवो बुद्धिविभवो यस्य वा, पक्षे जैनस्य जिनसमूहस्य इन्द्राणां च, य आगमो जन्माभिषेकोत्सबवेलायामागमनम् , तेन जातश्चारुविभवः प्रतिष्ठासम्पत्तिर्यस्य स तथा । सौवर्णरूपः सुवर्णस्य समूहः सौवर्णम् , तदेव रूपमाकृतिर्यस्य, पक्षे तद्वद् रूप भास्वररूपं यस्य स तथा । श्रीनेमिसूरीश्वरो भव्यानां मङ्गालतति कल्याणपरम्परां चितनोतु विस्तारयतु । अत्र श्लेषानुप्राणित उपमालङ्कारः ।।
"स्थितिः स्त्रियामवस्थाने मर्यादायां च सीमनि" । इति मेदिनी, “विबुधः पण्डिते सुरे” इति, “पदं स्थाने विभत्त्यन्ते शब्दे वाक्येक-वस्तुनोः । त्राणे पादे पादचिडे व्यवसाया-उपदेशयोः" । इति चानेकार्थसङ्ग्रहः, "जानीयादागर्म शास्त्रं स्यादागमनमागमः" इति शाश्वतः, "चारुर्वृहस्पतौ पुंसि शोभने त्वभिधेयवत्" । इति मेदिनी ॥१०॥
wwm